पयस्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पयः, [स्] क्ली, (पय्यते पीयते वा पय गतौ पी ङ पाने वा + “सर्व्वधातुभ्योऽसुन् ।” उणां । ४ । १८८ । इत्यसुन् ।) जलम् । (यथा, रघुः । १ । ६७ । “पयः पूर्ब्बैः स्वनिश्वासैः कवोष्णमुपभुज्यते ॥”) दुग्धम् । इति मेदिनी ॥ (यथा, मनुः । ३ । ८२ । “कुर्य्यादहरहः श्राद्धमन्नाद्येनोदकेन वा । पयोमूलफलैर्व्वापि पितृभ्यः प्रीतिमावहन् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पयस् नपुं।

जलम्

समानार्थक:अप्,वार्,वारि,सलिल,कमल,जल,पयस्,कीलाल,अमृत,जीवन,भुवन,वन,कबन्ध,उदक,पाथ,पुष्कर,सर्वतोमुख,अम्भस्,अर्णस्,तोय,पानीय,नीर,क्षीर,अम्बु,शम्बर,मेघपुष्प,घनरस,कम्,गो,काण्ड,घृत,इरा,कुश,विष

1।10।3।2।1

आपः स्त्री भूम्नि वार्वारि सलिलं कमलं जलम्. पयः कीलालममृतं जीवनं भुवनं वनम्.।

अवयव : जलकणः,मलिनजलम्

वैशिष्ट्यवत् : निर्मलः

 : जलविकारः, मलिनजलम्, अर्घ्यार्थजलम्, पाद्यजलम्, शुण्डानिर्गतजलम्, ऋषिजुष्टजलम्, अब्ध्यम्बुविकृतिः

पदार्थ-विभागः : , द्रव्यम्, जलम्

पयस् नपुं।

दुग्धम्

समानार्थक:दुग्ध,क्षीर,पयस्

2।9।51।1।4

तत्तु शुष्कं करीषोऽस्त्री दुग्धं क्षीरं पयस्समम्. पयस्यमाज्यदध्यादि द्रप्स्यं दधि घनेतरत्.।

 : नवप्रसूतगोः_क्षीरम्

पदार्थ-विभागः : खाद्यम्,पानीयम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पयस्¦ न॰ पा--पाने कर्मणि असुन् इकारश्चान्तादेशः।

१ दुग्धे

२ जले च मेदि॰

३ अन्ने

४ रात्रौ च निघण्टुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पयस्¦ n. (-यः)
1. Water.
2. Milk.
3. Semen virile.
4. Boiled-rice.
5. Night. E. पय् to go, असुन् Una4di aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पयस् [payas], n.

Water; Bhāg.8.2.4; पयसा कमलं कमलेन पयः पयसा कमलेन विभाति सरः.

Milk; पयःपानं भुजङ्गानां केवलं विषवर्धनम् H.3.4; R.2.36,63;14,78 (where both senses are intended).

Semen virile.

Food.

Ved. Night.

Vital spirit, power, strength (Ved). (पयस् is changed to पयो before soft consonants).

Comp. गलः, डः hail.

an island. -घनम् hail.-चयः (पयश्चयः) a reservoir or lake. -जम् a lotus; पातामेतौ पयोजोदरललिततलौ पङ्कजाक्षस्य पादौ । विष्णुपादादि स्तोत्रम् 12. ˚योनिः (same as पद्मयोनि = Brahmadeva); पयोजयोनिः प्रणिधाय मानसं व्यधत्त यस्यामरविन्दलोचनः Śāhendra 3.37.-जन्मन् m. a cloud. -दः a cloud; Me.7; मत्तः सदाचारशुचे कलङ्कः पयोदवातादिव दर्पणस्य R.14.37. ˚सुहृद् m. a peacock.

धरः a cloud; पयोधरघनीभावस्तावदम्बरमध्यगः । आश्लेषोप- गमस्तत्र यावन्नेव प्रवर्तते ॥ Subh. Ratn. (this refers both to a cloud and a woman's breast).

a woman's breast; पद्मापयोधरतटी Gīt.1; विपाण्डुभिर्म्लानतया पयोधरैः Ki.4.24. (where the word means 'a cloud' also); R.14.22.

an udder; पयोधरीभूतचतुःसमुद्रां जुगोप गोरूप- धरामिवोर्वीम् R.2.3.

the cocoa-nut tree.

the backbone or spine (कशेरुक). -धस् m.

the ocean.

a pond, lake, a piece of water.

a rain-cloud. -धारागृहम् a bath-room with flowing water. -धिः, -निधिः the ocean; प्रयान्ति नद्यस्त्वरितं पयोनिधिम् Ṛs.2.7; N.4.5. -पूरः a pool, lake. -भृत् m., -मुच् m. a cloud; यदि नासारभृतः पयोभृतः Śi.16.61; करीव सिक्तं पृषतैः पयोमुचाम् R.3.3;6.5. -मानुषी a water-nymph. -रयः the current of a river. -राशिः the ocean. -वाहः a cloud; प्रावृषेण्यं पयोवाहं विद्युदैरावताविव R.1.36. -व्रतः, -व्रतम् subsisting on mere milk (as a vow); दिनमेकं पयोव्रतः Ms.11.144. cf. अदितिपयोव्रतम् Bhāg.8.16.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पयस् n. (1. पी)any fluid or juice , ( esp. ) milk , water , rain

पयस् n. semen virile , (met.) vital spirit , power , strength RV. etc.

पयस् n. a species of Andropogon Bhpr.

पयस् n. N. of a सामन्S3rS.

पयस् n. of a विराज्RPra1t.

पयस् n. night Naigh. i , 7.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Payas denotes the ‘milk’ of the cow in the Rigveda[१] and later.[२] More generally it has also the sense of ‘sap’ or ‘fluid’ found in plants,[३] and giving them life and strength. In other passages it denotes the ‘water’ of heaven.[४] A vow to live for a time on milk alone occurs in the Śatapatha Brāhmaṇa.[५]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पयस् न.
(पी (पा) असुन्) (प्रवर्ग्य के लिए) अजा के दुहे जाते समय प्रस्तोता द्वारा गाये जाने वाले साम का नाम, का.श्रौ.सू. 26.5.9 (उपद्रव पयसेत्युच्यमाने गच्छत्युर्वन्त- रिक्षमिति); श्रौ.को. (अं.) 2.2०8; दुग्ध।

  1. i. 164, 28;
    ii. 14, 10;
    iv. 3, 9;
    v. 85, 2;
    x. 30, 13;
    63, 3, etc.
  2. Av. iv. 11, 4;
    xii. 1, 10;
    Vājasaneyi Saṃhitā, iv. 3. Cf. Go and Kṣīra.
  3. Av. iii. 5, 1;
    x. 1, 12;
    xiii. 1, 9;
    Vājasaneyi Saṃhitā, xvii. 1;
    xviii. 36, etc. So of Soma, Rv. ix. 97, 14.
  4. Rv. i. 64, 5;
    166, 3;
    iii. 33, 1. 4;
    iv. 57, 8, etc.
  5. Payo-vrata, ‘one who undergoes a vow (to subsist) on (nothing but) milk,’ ix. 5, 1, 1 et seq.;
    Kauṣītaki Brāhmaṇa, viii. 9. The Dīkṣita subsists on it alone.
"https://sa.wiktionary.org/w/index.php?title=पयस्&oldid=500791" इत्यस्माद् प्रतिप्राप्तम्