पांसु

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पांसुः, पुं, (पंसयतीति । पसि नाशने + “अर्ज्जि- दृशिकमीति ।” उणां । १ । २८ । इति कुर्दीर्घश्च ।) घूलिः । (यथा, हेः रामायणे । २ । ८० । ९ । “अपरे पूरयन् कूपान् पांसुभिः श्वभ्रमायतम् । निम्नभागांस्तथैवाशु समांश्चक्रुः समन्ततः ॥”) चिरसञ्चितगोमयम् । इत्युणादिकोषः भरतश्च ॥ सार इति माषा ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पांसु पुं।

रजः

समानार्थक:रेणु,धूलि,पांसु,रजस्,पराग

2।8।98।2।3

संशप्तकास्तु समयात्संग्रामादनिवर्तिनः। रेणुर्द्वयोः स्त्रियां धूलिः पांसुर्ना न द्वयो रजः॥

 : पिष्टस्य_रजः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पांसु¦ m. (-सुः)
1. Dust.
2. Manure.
3. A kind of camphor. E. पसि to bind, &c., aff. कु, also पांशु।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पांसु [pāṃsu] शु [śu] रः [rḥ], (शु) रः 1 A gad-fly.

A cripple moved about in a wheel-chair.

पांसु [pāṃsu] शु [śu] ल [l], (शु) ल a. [पांसुरस्त्यस्य सिघ्मा˚ लच्]

Dusty, covered with dust; परिपाण्डु पांसुलकपोलमाननम् Māl.2.4.

Polluted, defiled, sullied, stained; दारत्यागी भवाम्याहो परस्त्रीस्पर्शपांशुलः Ś.5.29.

Defiling, disgracing, dishonouring; as in कुलपांसुल.

लः A profligate or licentious person, libertine, gallant.

One of the weapons of Śiva.

An epithet of Śiva. -लः, -लम् A dusty place.

ला A menstruous woman.

An unchaste or licentious woman; अ˚ a chaste woman, अपांसुलानां धुरि कीर्तनीया R.2.2.

The earth.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पांसु m. crumbling soil , dust , sand (mostly pl. ) AV. etc.

पांसु m. dung , manure L.

पांसु m. the pollen of a flower MW.

पांसु m. (prob.) the menses Car. (See. रजस्)

पांसु m. a species of plant Bhpr.

पांसु m. a kind of camphor L.

पांसु m. landed property L.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Pāṃsu in the Atharvaveda[१] and later[२] denotes ‘dust’ or ‘sand,’ usually in the plural. Among the portents enumerated in the Adbhuta Brāhmaṇa[३] is a rain of dust or sand (pāṃsuvarṣa), a phenomenon not rare in India.[४]

  1. vii. 109, 2;
    xii. 1, 26.
  2. Taittirīya Brāhmaṇa, ii. 6, 10, 2;
    Nirukta, xii. 19, etc.
  3. vi. 8 (Indische Studien, 1, 40). Cf. Varāhamihira, Bṛhatsaṃhitā, xxii. 6.
  4. The adjective pāṃsura is found in Rv. i. 22, 17, with a variant, pāṃsula, Sāmaveda, i. 3, 1, 3, 9. Cf. Śatapatha Brāhmaṇa, iv. 5, 1, 9.
"https://sa.wiktionary.org/w/index.php?title=पांसु&oldid=473880" इत्यस्माद् प्रतिप्राप्तम्