पान्त

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पान्त m. a drink , beverage (?) RV. (= पानीयNir. vii , 25 ).

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Pānta occurs several times in the Rigveda,[१] apparently[२] meaning ‘drink,’ ‘beverage’ (cf. Pāna). Geldner,[३] however, thinks that in one passage^4 Pānta is the name of a prince.

  1. i. 122, 1;
    155, 1;
    viii. 92, 1;
    ix. 65, 28 (a very doubtful passage);
    x. 88, 1.
  2. So Nirukta, vii. 25;
    Roth, St. Petersburg Dictionary, s.v.;
    Oldenberg, Ṛgveda-Noten, 1, 122, 123.
  3. Vedische Studien, 2, 139;
    Rigveda, Glossar, 108.
"https://sa.wiktionary.org/w/index.php?title=पान्त&oldid=473893" इत्यस्माद् प्रतिप्राप्तम्