पावमानी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पावमानी¦ f. (-नी) An epithet of particular Vedic hymns.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पावमानी [pāvamānī], An epithet of particular Vedic hymns (especially those of Rv.9. and Av.19.71 &c.).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पावमानी f. sg. or pl. N. of partic. hymns ( esp. those of RV. ix AV. xix , 71 etc. ) Br. Gr2S3rS. Mn. etc. (also , m. मान)

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Pāvamānī means the verses (ṛcas) in the ninth Maṇḍala of the Rigveda ‘relating to Soma Pavamāna’ (‘purifying itself’). The name is found in the Atharvaveda[१] and later,[२] possibly even in one hymn of the Rigveda itself.[३]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पावमानी स्त्री.
(बहु.व.) (पूङ् + शानन् + ङीप्, पूङ्यजोः शानन् 3.2.128) ‘पवमानः सुवर्जनः’, आदि आठ ऋचाओं के समूह का नाम, श्रौ.को. (अं.) I.9०7, पवित्रीकरण के लिए।

  1. xix. 71, 1.
  2. Aitareya Brāhmaṇa, i. 20;
    ii. 37;
    Kauṣītaki Brāhmaṇa, xv. 1;
    Satapatha Brāhmaṇa, xii. 8, 1, 10;
    Nirukta, xi. 2;
    xii. 31;
    Aitareya Āraṇyaka, ii. 2, 2, etc.;
    Maitrāyaṇī Gṛhya Sūtra, ii. 14.
  3. ix. 67, 31. 32;
    Geldner, Vedische Studien, 3, 99. n. 3.
"https://sa.wiktionary.org/w/index.php?title=पावमानी&oldid=479248" इत्यस्माद् प्रतिप्राप्तम्