पुलिन्द

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुलिन्दः, पुं, (पुल महत्त्वे + “कुणिपुल्योः किन्दच् ।” उणा० ४ । ८५ । इति किन्दच् ।) चण्डाल- भेदः । स च म्लेच्छशब्दवाच्यः । इत्यमरभरतौ ॥ तस्योत्पत्तिर्यथा, -- पुलस्त्य उवाच । “एवं गतेषु त्रैलोक्यं दानवेषु पुरन्दरः । जगाम ब्रह्मसदनं सह देवैः शचीपतिः ॥ तत्रापश्यत् स देवेशं ब्रह्माणं कमलोद्भवम् । ऋषिभिः सार्द्धमासीनं पितरं स्वञ्च कश्यपम् ॥ ततो ननाम शिरसा शक्रः सुरगणैः सह । ब्रह्माणं कश्यपञ्चैव तांश्च सर्व्वांस्तपोधनान् ॥ प्रोवाचेन्द्रः सुरैः सार्द्धं देवनाथं पितामहम् । पितामह ! हृतं राज्यं बलिना वलिना मम ॥ ब्रह्मा प्रोवाच शक्रैतत् भुज्यते स्वकृतं फलम् । शक्रः पप्रच्छ भो ब्रूहि किं मया दुस्कृतं कृतम् ॥ कश्यपोऽप्याह देवेश ! भ्रूणहत्या कृता त्वया । दित्युदरात्त्वया गर्भः कृतो वै बहुधा बलात् ॥ पितरं प्राह देवेन्द्रो मातुर्दूषणतो विभो ! । कर्त्तनं प्राप्तवान् गर्भो यदशौचा हि साभवत् ॥ ततोऽब्रवीत् कश्यपस्तु मातुर्दोषे सदासताम् । गतस्ततो विनिहतो दोषोऽपि कुलिशेन भोः ॥ तच्छ्रुत्वा कश्यपवचः प्राह शक्रः पितामहम् । विनाशं पाप्मनो ब्रूहि प्रायश्चित्तं विभो ! मम ॥ ब्रह्मा प्रोवाच देवेशं वशिष्ठः कश्यपस्तथा । हितं सर्व्वस्य जगतः शक्रस्यापि विशेषतः ॥ शङ्खचक्रगदापाणिर्माधवः पुरुषोत्तमः ॥ तं प्रपद्यस्व शरणं स ते श्रेयो विधास्यति ॥ सहस्राक्षोऽपि वचनं गुरूणां स निशम्य वै । प्रोवाच स्वल्पकालेन कस्मिन् प्राप्यो बहूदयः ॥ ता ऊचुर्देवता मर्त्त्ये स्वल्पकाले बहूदयः ॥ “इत्येवमुक्तः सुरराड्विरिञ्चिना मरीचिपुत्त्रेण च कश्यपेन । तथैव मित्रावरुणात्मजेन वेगान्महीपृष्ठमवाप्य तस्थौ ॥ कालञ्जरस्योत्तरतः सुपुण्य- स्तथा हिमाद्रेरपि दक्षिणस्याम् । कुशस्थलात् पूर्ब्बत एव विश्रुतो वसोः पुरात् पश्चिमतोऽवतस्थे ॥ यत्राथ चक्रे भगवान् मुरारिं- र्वास्तव्यमव्यक्ततनुस्त्वमूर्त्तिः । ख्यातिं जगामाथ गदाधरेति महाघवृन्दस्य शितः कुठारः ॥ यस्मिन् द्विजेन्द्राः श्रुतिशास्त्रसंयुताः समानतां यान्ति पितामहेन । मरुत्पितॄन् यत्र च संप्रपूज्य भक्त्या त्वनन्ये नहि चेतसैव । फलम्महामेधमखस्य मानवा लभन्त्यनन्त्यं भगवत्प्रसादात् ॥ महानदी यत्र सुरर्षिकन्या बालापदेशाद्धिमशैलमेत्य । चक्रे जगत् पापविनष्टमग्र्यं सन्दर्शनप्राशनमज्जनेन ॥” तत्र शक्रः समभ्येत्य महानद्यास्तटेऽद्भुते । आराधनाय देवस्य कृत्वाश्रममवस्थितः ॥ प्रातःस्नायी त्वधःशायी एकभक्तिर्ह्ययाचितः । तपस्तेपे सहस्राक्षः स्तुवन् देवं गदाधरम् ॥ तस्यैवं तप्यतः सम्यक् जितसर्व्वेन्द्रियस्य च । कामक्रोधविहीनस्य साग्रः संवत्सरो गतः ॥ ततो गदाधरः प्रीतो वासवं प्राह नारद ! । गच्छ प्रीतोऽस्मि भवतो मुक्तपापोऽसि साम्प्र- तम् ॥ निजं राज्यञ्च देवेश ! प्राप्स्यसि त्वचिराद्दिवः । यतिष्यामि यथा शक्र ! भाविश्रेयो यथा तव ॥ इत्येवमुक्तोऽथ गदाधरेण विसर्जितः स्नाप्य मनोहरायाम् । स्नातस्य देवस्य ततः पुरस्तात् संप्रोचुरस्माननुशासयस्व ॥ प्रोवाच तान् भीषणकर्म्मकारान् नाम्ना पुलिन्दा मम पापसम्भवाः । वसध्वमेवान्तरमद्रिमुख्ययो- र्हिमाद्रिकालाञ्जरयोः पुलिन्दाः ॥ इत्येवमुक्त्वा सुरराट् पुलिन्दान् विमुक्तपापः सुरसिद्धयक्षैः । संपुज्यमानोऽनुजगाम चाश्रमं मातुस्तदा धर्म्मनिवासमाद्यम् ॥” इति वामने ७३ अध्यायः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुलिन्द पुं।

पुलिन्दः

समानार्थक:पुलिन्द

2।10।20।2।3

निषादश्वपचावन्तेवासिचाण्डालपुक्कसाः। भेदाः किरातशबरपुलिन्दा म्लेच्छजातयः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुलिन्द¦ पु॰ स्त्री पुल--किन्दच्।

१ चाण्डालमेदे स्त्रियां जाति-त्वात् ङीष्। तदुत्पत्तिकथा वामनपु॰

७३ अ॰ उक्ता ततःसंक्षेपः। अदितिगर्भनिकृन्तनेन जातम्रूण्हत्यापापस्यशक्रस्य तपसश्चर्य्यानन्तरं पुलिन्दाः देहाद् जाताःते च हिमाद्रिकालाञ्जनगिर्य्योरन्तरालवास्तव्याः। भा॰आ॰

१७

५ अ॰ तु वसिष्ठधेनोःफेनतस्तेषामुत्पत्तिरुक्ता।

२ तदावासे देशभेदे भा॰ भी॰

९ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुलिन्द¦ m. (-न्दः) A barbarian, a Mlechch'ha, a savage or mountaineer, one who uses an uncultivated and unintelligible dialect. E. पुल् to be large, Una4di aff. किन्दच्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुलिन्दः [pulindḥ] पुलिन्दकः [pulindakḥ], पुलिन्दकः 1 N. of a barbarous tribe (usually in pl.).

A man of this tribe, a savage, barbarian, mountaineer; वन्यैः पुलिन्दैरिव वानरैस्ताः क्लिश्यन्त उद्यानलता मदीयाः R.16.19,32.

A hunter; तेषामन्तराणि वागुरिकशबरपुलिन्दचण्डालारण्यचरा रक्षेयुः Kau. A.2.1.19.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुलिन्द m. pl. ( Un2. iv , 85 ) N. of a barbarous tribe AitBr. MBh. etc.

पुलिन्द m. (sg.) a man or the king of this tribe

पुलिन्द m. a barbarian , mountaineer MBh. Katha1s.

पुलिन्द m. N. of a king BhP.

पुलिन्द m. the mast or rib of a ship(= पोलिन्द) L.

पुलिन्द m. (in music) , N. of a राग.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the son of Bhadraka and father of घोष of the शुन्ग dynasty. भा. XII. 1. १७.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Pulinda  : m. (pl.): Name of a Janapada and its people.


A. Location: Listed by Saṁjaya among the southern Janapadas of the Bhāratavarṣa (athāpare janapadā dakṣiṇā bharatarṣabha) 6. 10. 56, 5; (pulindāḥ kalkalaiḥ saha) 6. 10. 60; listed among those who were natives of Dakṣiṇāpatha (dakṣiṇāpathajanmānaḥ…utsāḥ pulindāḥ) 12. 200. 39; their capital town Pulindanagara was in the south (tato dakṣiṇam āgamya pulindanagaraṁ mahat) 2. 26. 10.


B. Description: Cruel (krūra), rough while fighting (saṁgrāmakarkaśa) 8. 15. 10; wrathful (saṁrambhin), fond of fighting (yuddhaśauṇḍa), strong (balin), firmfisted (dṛbdhapāṇi) 8. 51. 19; they could not be defeated by any one except Arjuna (na śakyā yudhi nirjetum tvadanyena paraṁtapa) 8. 51. 20; sinful, they lived like dogs, crows, balas (?), and vultures (ete pāpakṛto…śvakākabalagṛdhrāṇām sadharmāṇo) 12. 200. 41; in the Kaliyuga (3. 186. 27), their sinful kings, given to lying, ruled the wrong way (mithyānuśāsinaḥ pāpā mṛṣāvādaparāyaṇāḥ) 3. 186. 29, 30.


C. Social status: Classed as mlecchas 3. 186. 29; they lived in countries but led the life of dasyus (viṣayavāsinaḥ…sarve te dasyujīvinaḥ) 12. 65. 14-15; they did not exist in the Kṛtayuga but were to be found since the Tretāyuga; they are listed among those who did not believe in Bhūtapati being the adhyakṣa (of the world) (eṣa bhūtapatis tāta svadhyakṣaś ca prakīrtitaḥ/niradhyakṣāṁs tu kaunteya kīrtayiṣyāmi tān api//utsāḥ pulindāḥ) 12. 200. 38-39; naite kṛtayuge tāta caranti pṛthivīm imām/tretāprabhṛti vartante) 12. 200. 42; they were originally Kṣatriyas, but became degraded to the status of a vṛṣala due to disregarding Brāhmaṇas (pulindāś…tās tāḥ kṣatriyajātayaḥ//vṛṣalatvaṁ parigatā brāhmaṇānām adarśanāt) 13. 33. 20-21; those who do not offer sacrifices do not obtain heaven and remain established in the lower worlds like Pulindas and Śabaras (arvāk ca pratitiṣṭhanti pulindaśabarā iva/na hy ayajñā amuṁ lokaṁ prāpnuvanti kathaṁcana/) 12. 147. 8.


D. Epic events:

(1) Bhīma in his expedition before the Rājasūya went to east (2. 23. 4; 2. 26. 1, 7, 9) and then to the South to reach the capital town of Pulindas; he vanquished there Sukumāra and Sumitra, the kings of Pulindas (tato dakṣiṇam āgamya pulindanagaraṁ mahat/ sukumāraṁ vaśe cakre sumitraṁ ca narādhipam//) 2. 26. 10;

(2) Pulindas formed a part of Duryodhana's army 5. 158. 20; 8. 51. 20;

(3) On the eighth day of war, they followed Droṇa who was behind Bhīṣma standing in the forefront of the Mahāvyūha of Kauravas 6. 83. 7, 22;

(4) On the sixteenth day, Pāṇḍya king killed Pulindas riding horses and fighting with śakti, prāsa, and arrows (saśaktiprāsatūṇīrān aśvārohān) depriving them of their weapons and arrows with his arrows 8. 15. 9-10.


E. Past event: Māndhātṛ asked Indra the nature of the dharma to be followed by people like Pulindas and how they should be made to behave properly by kings like him (kathaṁ dharmaṁ careyus te…madvidhaiś ca kathaṁ sthāpyāḥ) 12. 65. 14-15; Indra then taught the dharma of Dasyus 12. 65. 17-23. [See Pulindaka ].


_______________________________
*2nd word in left half of page p787_mci (+offset) in original book.

previous page p786_mci .......... next page p788_mci

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Pulinda  : m. (pl.): Name of a Janapada and its people.


A. Location: Listed by Saṁjaya among the southern Janapadas of the Bhāratavarṣa (athāpare janapadā dakṣiṇā bharatarṣabha) 6. 10. 56, 5; (pulindāḥ kalkalaiḥ saha) 6. 10. 60; listed among those who were natives of Dakṣiṇāpatha (dakṣiṇāpathajanmānaḥ…utsāḥ pulindāḥ) 12. 200. 39; their capital town Pulindanagara was in the south (tato dakṣiṇam āgamya pulindanagaraṁ mahat) 2. 26. 10.


B. Description: Cruel (krūra), rough while fighting (saṁgrāmakarkaśa) 8. 15. 10; wrathful (saṁrambhin), fond of fighting (yuddhaśauṇḍa), strong (balin), firmfisted (dṛbdhapāṇi) 8. 51. 19; they could not be defeated by any one except Arjuna (na śakyā yudhi nirjetum tvadanyena paraṁtapa) 8. 51. 20; sinful, they lived like dogs, crows, balas (?), and vultures (ete pāpakṛto…śvakākabalagṛdhrāṇām sadharmāṇo) 12. 200. 41; in the Kaliyuga (3. 186. 27), their sinful kings, given to lying, ruled the wrong way (mithyānuśāsinaḥ pāpā mṛṣāvādaparāyaṇāḥ) 3. 186. 29, 30.


C. Social status: Classed as mlecchas 3. 186. 29; they lived in countries but led the life of dasyus (viṣayavāsinaḥ…sarve te dasyujīvinaḥ) 12. 65. 14-15; they did not exist in the Kṛtayuga but were to be found since the Tretāyuga; they are listed among those who did not believe in Bhūtapati being the adhyakṣa (of the world) (eṣa bhūtapatis tāta svadhyakṣaś ca prakīrtitaḥ/niradhyakṣāṁs tu kaunteya kīrtayiṣyāmi tān api//utsāḥ pulindāḥ) 12. 200. 38-39; naite kṛtayuge tāta caranti pṛthivīm imām/tretāprabhṛti vartante) 12. 200. 42; they were originally Kṣatriyas, but became degraded to the status of a vṛṣala due to disregarding Brāhmaṇas (pulindāś…tās tāḥ kṣatriyajātayaḥ//vṛṣalatvaṁ parigatā brāhmaṇānām adarśanāt) 13. 33. 20-21; those who do not offer sacrifices do not obtain heaven and remain established in the lower worlds like Pulindas and Śabaras (arvāk ca pratitiṣṭhanti pulindaśabarā iva/na hy ayajñā amuṁ lokaṁ prāpnuvanti kathaṁcana/) 12. 147. 8.


D. Epic events:

(1) Bhīma in his expedition before the Rājasūya went to east (2. 23. 4; 2. 26. 1, 7, 9) and then to the South to reach the capital town of Pulindas; he vanquished there Sukumāra and Sumitra, the kings of Pulindas (tato dakṣiṇam āgamya pulindanagaraṁ mahat/ sukumāraṁ vaśe cakre sumitraṁ ca narādhipam//) 2. 26. 10;

(2) Pulindas formed a part of Duryodhana's army 5. 158. 20; 8. 51. 20;

(3) On the eighth day of war, they followed Droṇa who was behind Bhīṣma standing in the forefront of the Mahāvyūha of Kauravas 6. 83. 7, 22;

(4) On the sixteenth day, Pāṇḍya king killed Pulindas riding horses and fighting with śakti, prāsa, and arrows (saśaktiprāsatūṇīrān aśvārohān) depriving them of their weapons and arrows with his arrows 8. 15. 9-10.


E. Past event: Māndhātṛ asked Indra the nature of the dharma to be followed by people like Pulindas and how they should be made to behave properly by kings like him (kathaṁ dharmaṁ careyus te…madvidhaiś ca kathaṁ sthāpyāḥ) 12. 65. 14-15; Indra then taught the dharma of Dasyus 12. 65. 17-23. [See Pulindaka ].


_______________________________
*2nd word in left half of page p787_mci (+offset) in original book.

previous page p786_mci .......... next page p788_mci

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Pulinda is the name of an outcast tribe mentioned with the Andhras in the Aitareya Brāhmaṇa,[१] but not in the Śāṅkhāyana Śrauta Sūtra,[२] in connexion with the story of Śunaḥśepa. The Pulindas again appear associated with the Andhras in the time of Aśoka.[३]

  1. vii. 18.
  2. xv. 26.
  3. Vincent Smith, Zeitschrift der Deutschen Morgenländischen Gesellschaft, 56, 652.
"https://sa.wiktionary.org/w/index.php?title=पुलिन्द&oldid=473962" इत्यस्माद् प्रतिप्राप्तम्