पृषातक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पृषातकम्, क्ली, (पृषन्तं पृषदाज्यम् आतकते हस- तीति । तक + अच् । पृषोदरादित्वात् साधुः ।) दधियुक्तघृतम् । इति हेमचन्द्रः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पृषातक¦ न॰ पृषन्तं पृषदाज्यं तकते हसति तक--अच्। पृषो॰। दधियुक्तघृते हेमच॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पृषातक¦ n. (-कं) An oblation of Ghee and curds. E. पृष् sprinkling, अत् to go or be, अच् and कन् affs.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पृषातकम् [pṛṣātakam], Mixture of ghee and coagulated milk.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पृषातक mn. a mixture of ghee and coagulated milk or some similar compound(See. पृषद्-आज्य) AV. Gr2S3rS.

पृषातक m. ( pl. )a kind of ceremony Pa1rGr2.

पृषातक m. N. of रुद्रMa1nGr2.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Pṛṣātaka is the name of a mixture like Pṛṣadājya, and consisting, according to the late Gṛhyasaṃgraha,[१] of curds (Dadhi), honey (Madhu), and Ajya. It is mentioned in a late passage of the Atharvaveda[२] and in the Sūtras.[३]

  1. ii. 59.
  2. xx. 134, 2.
  3. Mānava Gṛhya Sūtra, ii. 3, etc.

    Cf. Bloomfield, Zeitschrift der Deutschen Morgenländischen Gesellschaft, 35, 580.
"https://sa.wiktionary.org/w/index.php?title=पृषातक&oldid=473987" इत्यस्माद् प्रतिप्राप्तम्