पेत्व

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पेत्वम्, क्ली, (पीयते इति । पा पाने + “अन्येभ्यो ऽपि दृश्यन्ते ।” उणा० ४ । १०५ । इति इत्वन् ।) अमृतम् । घृतम् । इत्युणादिकोषः ॥ (पुं, पतनशीलः पशुः । छागः । यथा, वाज- सनेयसंहितायाम् । २९ । ५८ । “सावित्रो वारुणः कृष्ण एकशितिपात् पेत्वः ॥” “पेत्वः पतनशीलो वेगवान् पशुः ॥” इति तद्भाष्ये महीधरः ॥ तथाच ऋग्वेदे । ७ । १८ । १७ । “सिंह्यं चित् पेत्वेना जघान ॥” “पेत्वेन छागेन जघान घातयामास ।” इति तद्भाष्ये सायनः ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पेत्व¦ न॰ पा--पाने कर्मण्णि इत्वन्।

१ अमृते

२ घृते च उज्ज्वल॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पेत्व¦ m. (-त्वः) A small part. n. (-त्वं)
1. Nectar.
2. Ghee or clarified butter. E. पा to drink, इत्वन् Una4di aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पेत्वम् [pētvam], 1 Nectar.

Ghee. -त्वः A ram (?).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पेत्व m. (1. पा?)a ram , wether RV. AV. VS. TBr.

पेत्व m. a small part , W

पेत्व n. nectar , अमृतUn2. iv , 115 Sch.

पेत्व n. ghee or clarified butter L.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Petva is found twice in the Atharvaveda.[१] In the first passage reference is made to its vāja, which Zimmer[२] argues can only mean ‘strength,’ ‘swiftness,’ though naturally the sense of ‘male power’ would seem more appropriate in a spell intended to remove lack of virility. In the second passage the Petva is mentioned as overcoming the horse (see Ubhayādant), a miracle which has a parallel in the Rigveda,[३] where the Petva overcomes the female[४] lion. The animal also occurs in the list of victims at the Aśvamedha (‘horse sacrifice’) in the Yajurveda Saṃhitās,[५] and occasionally elsewhere.[६] It appears to be the ‘ram’ or the ‘wether,’ the latter[७] being the sense given to it by the commentator on the Taittirīya Saṃhitā. But there is no conclusive evidence in favour of this meaning, while on the whole the passage of the Atharvaveda, in which vāja is found, accords best with the sense of ‘ram.’ Hopkins,[८] however, renders the word as ‘goat,’ though for what reason is not clear. Whether it is connected in any way with Pitva or Pidva is quite uncertain.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पेत्व पु.
मेढ़ा, मा.श्रौ.सू. 5.2.1०.28 (इसे बहते हुए जल से घिरे हुए द्वीप में वरुण को अर्पित किया जाता है); भा.श्रौ.सू. 7.5.2 (अनु-अज); [नाभ्यां सम्भारन्--------श्वेताम् उर्णास्तुकां या पेत्वस्य अन्तरा शृङ्गे]; एक वन्ध्य बकरा, आप.श्रौ.सू. 7.6.1। पेषं पिष्ट्वा (पिष् + क्त्वा=पिष्ट्वा) (उखा अथवा महावीर की खपचियों को) लेई बनने तक पीसकर, मा.श्रौ.सू. 3.8.2।

  1. iv. 4, 8;
    v. 19, 2.
  2. Altindisches Leben, 229, 230.
  3. vii. 18, 17.
  4. Siṃhyam in the text. Hopkins, Journal of the American Oriental Society, 15, 264, takes it as masculine, and as a play on śiṃyum, the name of one of the kings or peoples defeated in the battle of the ten kings. But, admitting the play, siṃhī as fem. seems to be still more pointed than siṃha, contrasting with the masculine petva.
  5. Taittirīya Saṃhitā, v. 5, 22;
    1. Though not in the parallel passage of the Vājasaneyi Saṃhitā, it appears to be found in the Kāṭhaka, according to Weber's note in his edition of the Taittirīya Saṃhitā.
  6. Taittirīya Saṃhitā, vi. 2, 8, 4;
    Vājasaneyi Saṃhitā, xxix. 58. 59;
    Taittirīya Brāhmaṇa, i. 2, 5, 3. etc.
  7. Galita-retasko meṣaḥ.
  8. Loc. cit.;
    India, Old and New,
    58. He thinks the born of the goat pierced the lion. Curiously enough, Whitney, Translation of the Atharvaveda, 253. renders the word a ‘goat’ in Av. v. 19, 2, but (p. 151) as ‘ram’ in iv. 4, 8;
    and Bloomfield Hymns of the Atharvaveda, 434, speaks Both of a ‘ram’ and a ‘goat’ in connexion with v. 19, 2.
"https://sa.wiktionary.org/w/index.php?title=पेत्व&oldid=479366" इत्यस्माद् प्रतिप्राप्तम्