बाभ्रव

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बाभ्रव [bābhrava], a. Belonging or relating to बभ्रु.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बाभ्रव mf( ई)n. belonging or relating to बभ्रुPan5cavBr.

बाभ्रव m. patr. fr. बभ्रुS3Br. (See. Pa1n2. 4-1 , 106 )

बाभ्रव n. N. of various सामन्s A1rshBr.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Bābhrava, ‘descendant of Babhru,’ is the patronymic of Vatsanapāt in the Bṛhadāraṇyaka Upaniṣad.[१] In the legend of Śunaḥśepa[२] the Kāpileyas and the Bābhravas are enumerated as the descendants of Śunaḥśepa under his adoptive name of Devarāta Vaiśvāmitra. A Sāman, or Chant, of Babhru is mentioned in the Pañcaviṃśa Brāhmaṇa.[३]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बाभ्रव न.
एक साम का नाम, पञ्च.ब्रा. 15.3.12 सा.वे. 1.467 पर।

  1. ii. 5, 22;
    iv. 5, 28 (Mādhyaṃdina = ii. 6, 3;
    iv. 6, 3 Kāṇva).
  2. Aitareya Brāhmaṇa, vii. 17. The Śāṅkhāyana version omits the words.
  3. xv. 3, 12.
"https://sa.wiktionary.org/w/index.php?title=बाभ्रव&oldid=479641" इत्यस्माद् प्रतिप्राप्तम्