बिल्व

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बिल्व पुं।

बिल्ववृक्षः

समानार्थक:बिल्व,शाण्डिल्य,शैलूष,मालूर,श्रीफल

2।4।32।1।1

बिल्वे शाण्डिल्यशैलूषौ मालूरश्रीफलावपि। प्लक्षो जटी पर्कटी स्यान्न्यग्रोधो बहुपाद्वटः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बिल्व¦ पु॰ बिल--उल्बा॰ नि॰।

१ स्वनामख्याते वृक्षे अमरः
“श्रीफलः प्रवरस्तिक्तो ग्राही रूक्षोऽग्निपित्तकृत्। बालःश्लेष्महरो बल्यो लघुरुष्णश्च पाचनः” भावप्र॰।
“बिल्वं बालं कषायोष्णं पाचनं वह्निदीपनम्। संग्राहि तिक्तकटुकं तीक्ष्णं वातकफाफम्। पक्वंसुगन्धि मधुरं दुर्जरं ग्राहि दोषलम्। फलेषु परिपक्वेषुयो गुणः समुदाहृतः। बिल्वादन्यत्र सज्ञेयो बिल्वमानंगुणोत्तरम्। कफवातामपित्तघ्नी ग्राहिणी बिल्वपे-षिका” राजवल्लभः।
“काञ्जिके संस्थितं बिल्वमग्नि-सन्दीपनं परम्” इति वैद्यकम्।

२ तत्फले न॰ मेदि॰।

३ पलपरिमाणे न॰ शब्दमाला। तद्वृक्षोत्पत्त्यादिर्यथा
“भृगोर्लक्ष्मीश्च या धेनुर्गोरुपा सा गता महीम्। तद्गो-मयभवो बिल्वः श्रीश्च तस्मादजायत।
“बिल्ववृक्षः प्रियःशम्भोस्तव योनिर्भविष्यति। सर्वपुष्पोत्तमः श्रेष्ठो देवाहारोमनोरमः। अच्छेद्यः सर्ब्बलोकानां छेदान्नाशः सदानृणाम्। ये च पापा दुराचाराः श्रीतरोश्छेद-कारिणः। ते त्ववीच्यादिनरके पात्यन्ते ब्रह्मणोदिनम्। सुदुःखिता भविष्यन्ति नरा दुष्कुलिनः सदा। तत्र देशेभयं नित्यं चिरं राजा न जीवति। न च द्रव्यपतिः कश्चिद्बिल्ववृक्षस्य छेदकः। क्रियते यत्र विच्छेदः सपुष्पफलिन-स्तरोः। अनावृष्टिभयं घोरं तस्मिन् देशे प्रजायते”। अ-ग्निपु॰। वृहद्धर्मपुराणे

१० अ॰ अस्योत्पत्तिरन्ययोक्ता
“लक्ष्म्याशिवाराधनार्थं स्वैकस्तनस्योत्पाटने कृते तुष्टेन शिवेनलक्ष्मीं प्रत्युक्तं यथा
“मातः समुद्रतनये! मा मा छिन्धिस्तनंपरम्। यस्ते छिन्नः स्तनो वामो जायतां पुनरेव सः। ज्ञाता ते परमा भक्तिः पूर्णस्तेन मनोरथः। यश्च छिन्नःस्तनोभक्त्या मल्लिङ्कोपरि ते शुभे। सोऽस्तु वृक्षः क्षितौपुण्यो नाम्ना चीफल इत्यतः। मूर्त्तिमांस्तव वै भक्ति-र्वृक्षः श्रीफलनामकः। त्वत्कीर्त्तये क्षितावास्तां याव-च्चन्द्रदिवाकरौ। स तरुर्ममवै लक्ष्मि! परमः सु-प्रियो भवेत्। नत्पत्रेणैव मे पूजा भविष्यति न चा-न्यथा। स्वर्णमुक्ताप्रबालादि पुष्पाण्यन्यानि च ध्रुवम्। श्रीफलच्छदलेशस्य कलां नार्हन्ति कोटिकाम्। यथा मेश्रीफलतरुर्यथा जुङ्गाजलं मम। तथा प्रियतमं लक्ष्मि!त्रिपद्मः श्रोफलञ्जदः” तत्रैव

११ अ॰।
“धनुः शतञ्चास्यसूतात् खञ्चाग्रं तीर्थसुच्यते। अधो भूमेस्तथा तीर्थमत-[Page4576-b+ 38] स्तीर्थत्रयं सखि!। ऊर्द्धपत्रं हरो ज्ञेयः पत्रं वामविधिः स्वयम्। अहं दक्षिणपत्रञ्च त्रिपत्रदलमित्युत। अस्य छायाञ्च पत्रञ्च लङ्घयेन्न पदा स्पृशेत्। हरते लङ्घ-नादायुः पदा स्पर्शात् श्रियं हरेत्”। इत्यादिनातन्माहात्म्यमुक्त्वा तत्पत्रहरणविधानादि तत्रोक्तं यथा
“पक्षान्तद्वादशीसायमध्याह्नभिन्नकालतः। शाखाभङ्गोन कर्त्तव्यो नैवारोहेत्तथा तरुम्। वरमारुह्य चिनु-यान्न शाखाभञ्जनं क्वचित्। खण्डितैश्च शिवः पूज्यःपत्रैरन्यैश्च खण्डितैः। षण्मासानन्तरं बिल्वपत्रं पर्य्युषिते भवेत्। पूज्या एतेन वै देवाः सूर्य्यलम्बोदरौविना। बिल्ववृक्षवनं यत्र सा तु बाराणसी पुरी। पञ्चबिल्वद्रुमा यत्र तत्र तिष्ठेत् स्वयं हरिः। सप्त बिल्व-द्रुमा यत्र तत्र दुर्गायुतो हरः। एको बिल्वतरुयत्रतत्र शम्भु मर्या सह। बिल्ववृक्षा यत्र दश तत्र शम्भु-र्गणैः सह। एतान्युक्तानि तीर्थानि देवाः सर्वे मरु-द्गणौ। यत्र वाट्यां गृहस्थस्य कोण ईशाननामके। जायते श्रीफलतरुर्न तत्र विपदः क्वचित्। पूर्वस्यांसुखदः स स्याद्दक्षिणे यमभीतिहा। पश्चिमे च प्रजा-दायी वृक्षो बिल्व उदाहृतः। श्मशाने च नदीतीरेप्रान्तरे वा वनान्तरे। बिल्ववृक्षतलं प्रोक्त सिद्धपीठस्थलंसमेम्। न मध्यप्राङ्गणे वृक्षं स्थापयेत् श्रीफलाख्यकम्। दैवाद् यदि प्रजायेत तदा शिववदर्च्चयेत्। चैत्रादिचतुरोमासान् शम्भवे परमात्मने। दत्तं स्याद् बिल्वपत्रैकं लक्ष-धेनुसर्म सुराः। मध्याह्नकाले ये मर्त्या बिल्वं कुर्य्युःप्रदक्षिणम्। तैः सुमेरुर्गिरिवरः कृतएव प्रदक्षिणम्। न च्छिन्द्यात् श्रीफलतरुं न दहेत् काष्ठमेव च। विनाब्राह्मणयज्ञार्थं पतितो बिल्वविक्रयी। पक्वबिल्वसमुद्घृष्टंयो धत्ते मूर्ध्नि मानवः। यमाधिकारो नात्र स्यात् हृतःपापोपपातकैः। विल्वपत्रं फलं वीजं भूमौ पतितमीश्वरः। स्वयं गृह्णाति शिरसा वैयर्थ्यभयशङ्कितः। चैत्रादि-चतुरो मासान् सिञ्चेद्बिल्वतरुं कृती। यथा स्निग्धोभवेद्वृक्षस्तथा तत्पितरोऽपि च। चैत्रादिवतुरो मासान्सदा भ्रमति शङ्करः। नवीनबिल्वपत्रार्थी भुक्तिमुक्ति-प्रदायकः। हदिद्रानगरे यत्र वैद्यनाथो महेश्वरः। तत्राक्षयो बिल्ववृक्षः स्वर्गवृक्ष उदाहृतः। कामरूपेकामतरुः काश्या मुक्तस्तथादिमः। काञ्चीपुरे पुरः प्रोक्तःश्रीफलोऽक्षयपुण्यदः। तेऽपि तीर्थविशेषाः स्युरतीर्थेष्वपिसदाऽतुलाः। ” वृक्ष र्मपु॰

११ अ॰।
“तत्फलैस्तत्प्रसूनै-[Page4577-a+ 38] र्वा तत्पत्रैर्यः प्रपूजयेत्। तत्काष्ठचन्दनैर्वापि स मेभक्तः स मे प्रियः। तत्काष्ठचन्दनं भाले यो धारयतिसम्भ्रमात्। तत्तनुं शिवबुद्ध्या सा नमेद्देवी मुदान्विता। अतस्तच्चन्दनं देवि! न धारयति कश्चन। तत्पत्रं तत्प्रसूनं वा कदापि धारयेन्न हि। तस्यमूले महेशानि!प्राणांस्त्यजति यो नरः। रुद्रदेहो भवेत् सत्यं पापकोटियुतोऽपि सन्” योगिनीतन्त्रे पटले।
“बिल्ववृक्षं तथा देवि! भगवान् शङ्करः स्वयम्। बिल्ववृक्षतले स्थित्वा यदि प्राणांस्त्यजेत् सुधीः। तत्-क्षणास्मोक्षमाप्नोति किन्तस्य तीर्थकोटिभिः। यत्र ब्रह्मा-दयो देवास्तिष्ठन्ति मुक्तिहेतवे। बिल्ववृक्षतले स्थानं यदिविष्ठादिपूरितम्। तदेव शाङ्करं क्षेत्रं सर्वतीर्थमयं सदा। सर्वपीठमयं तत्तु सर्वदेवमयं सदा। न त्यजेत् शाङ्करंक्षेत्रं न च गङ्गां त्यजेत् प्रिये!। समीपे स च चार्बङ्गि। बिल्बवृक्षौ यदि प्रिये!। काशीपुरसमं तत्तु तत्र प्राणान्त्यजेद् यदि। किन्तस्य कोटितीर्थेन काशीवासेन किं प्रिये!। पुरश्चरणरसोल्लासे

१० पटले। तद्दानविधिर्यथा
“पत्रं वा यदि वा पुष्पं फलं नेष्टमधोमुखम्। यथोत्-पन्नं तथा देयं बिल्बपत्राण्यधोमुखम्। ” मातृकातन्त्रे

५५ पटले।
“शिव उवाच। शृणु देवि! प्रवक्ष्यामिरहर्स्य त्रिजटात्मकम्। पत्रं ब्रह्ममयं देवि! अद्भुत वरवर्णिनि!। श्रीशैलशिखरे जातः श्रीफलः श्रीनिकेतनः। विष्णुप्रीतिकरश्चैव मम प्रीतिकरः सदा। ब्रह्मविष्णु-शिवाः पत्रे वृन्तञ्च शक्तिरूपकम्। वृन्तमूले तु वज्रंस्यात् पत्रे ब्रह्मपदं प्रिये!। त्रिजटापत्रकैकेन हरं वाहरिमर्च्चयेत्। कैवल्यं तस्य तेमैव शक्तिपूजा विशेषतः। पत्रं पुष्पं फलं तोयं नैवेद्यं धूपदीपकम्। दत्त्वा यद्यत्फलं प्राप्तं तस्मात् कोटिगुणं भवेत्। सर्वैरर्चनतो देवि!त्रिजटात्मसत्तर्पणम्। कैवल्यदो हरिश्चैव दास्येऽहं त्वत्-स्वरूपताम्। त्वयि कैवल्यदं ज्ञानं धर्मकामार्थदं प्रिये!। वज्रहीनमिदं देवि! प्राप्नुयाद्वाञ्छितं फलम्। सवज्रेम्रियते न्यूनं वज्राघातेन पार्वति!। तस्माच्च साधकेन्द्रेणवज्रहीनं प्रदीयते”। धाणं गृहीत्वा यो गच्छेत्सर्वसिद्धिमवाप्नुयात्। ऊर्द्ध्वं सुदर्शनं रक्षेदधः पशुपति-स्तथा। पुरो माहेश्वरी रक्षेत् पृष्ठे च शूलधारिणी। दक्षपार्श्वे च श्रीनाथो वामपार्श्वे प्रजापतिः। चन्द्रसूर्य्यौ धृतौ छत्रमहंवादकरौ सदा”। ज्ञानभैरव-तन्त्रे

६ पटले। बिल्वशब्दस्य बर्ग्यबोपधत्वेऽपि मुद्रा-[Page4577-b+ 38] क्षरे तादृशवर्ण्णा भावात् अन्त्यस्थबोपधत्वं पूजितं सर्वत्रतस्याशुद्धत्वं बोध्यम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बिल्व¦ m. (-ल्वः) A species of tree. n. (-ल्वं)
1. The fruit of this tree.
2. A weight equal to one pala.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बिल्वः [bilvḥ], A species of tree, Aegle Marmelos or wood-apple; its leaves are used in the worship of Śiva.

ल्वम् The fruit of this tree; बिल्वं बालं कषायोष्णं पाचनं वह्निदीपनम् । संग्राहि तिक्तकटुकं तीक्ष्णं वातकफापहम् ॥ Bhāva. P.

A particular weight (= one pala).

A small pond or pool. -Comp. -दण्डः an epithet of Śiva. -पेशिका, -पेशी the shell of the Bilva fruit. -मध्यम् the flesh of the बिल्व fruit. -वनम् a thicket or wood of Bilva trees.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बिल्व m. (in later language also विल्व)Aegle Marmelos , the wood-apple tree (commonly called Bel ; its delicious fruit when unripe is used medicinally ; its leaves , are employed in the ceremonial of the worship of शिव; See. RTL. 336 ) AV. etc.

बिल्व n. the बिल्वfruit MBh. Katha1s.

बिल्व n. a partic. weight (= 1 पल, = 4 अक्षs , 1/4= कुडव) Sus3r. S3a1rn3gS.

बिल्व n. a kind of vegetable Sus3r.

बिल्व n. a small pond , pool L. (See. बिल्ल).

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


BILVA : (VILVA). A devotee of Viṣṇu. There is a story in Skanda Purāṇa about Bilva who lived as a Vaiṣṇavite first and then was converted to a Śaivite.

In the beginning Brahmā created many things among which Vilva (tree) (Crataeva religiosa) also was created. Under that tree an anonymous man began to live. Brahmā gave him the name Vilva. Being pleased at the behaviour and devotion of Bilva, Indra asked him to turn the wheel of administration of the earth. Accep- ting the offer Bilva requested Indra to give him the Vajra (diamond) for the smooth running of the adminis- tration of the earth. Indra told him that vajrāyudha (diamond-weapon) would be at his disposal, when he thought about it, if the occasion required it.

Once Kapila a Śaivite reached the palace of Bilva. After a long conversation both became fast friends. One day there was a debate between Bilva and Kapila as to whether penance or Action (doing one's duty) was appreciable. In this discussion Bilva lost the equilibrium of his mind and thinking of the diamond-weapon of Indra cut off the head of Kapila. In Kapila there was the power of penance as well as the power of Śiva. So through Śiva Kapila got immortality. In the meanwhile Bilva went to Viṣṇu and got a boon that every living thing in the earth should fear him. But the boon was futile. This was a turning point for Bilva. The mind of Bilva changed to devotion for Śiva. He concentrated his attention on the worship of Śivaliṅga at the forest of Mahākāla. One day Kapila came by that way and was greeted by Bilva with honour and regard, and they again became fast friends.


_______________________________
*11th word in right half of page 145 (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Bilva is the name of the wood-apple tree (Aigle marmelos). It is mentioned in the Brāhmaṇas[१] and in the Atharvaveda,[२] where a reference to its valuable fruit may be intended. According to the Taittirīya Saṃhitā,[३] the sacrificial post was made of Bilva wood in some cases. The Śāṅkhāyana Āraṇyaka[४] contains a hymn in praise of the virtues of an amulet of Bilva (irā-maṇi bailva).[५]

  1. Aitareya Brāhmaṇa, ii. 1;
    Satapatha Brāhmaṇa, xiii. 4, 4, 8, etc. Cf. Maitrāyaṇī Saṃhitā, iii. 9, 3.
  2. xx. 136, 13.
  3. ii. 1, 8, 1. 2. Cf. Śatapatha Brāhmaṇa, i. 3, 3, 20 (paridhayaḥ);
    Aitareya Brāhmaṇa, loc. cit.
  4. xii. 20 et seq.
  5. At the present day the tree is called Bel, and its leaves are used in the ritual of Siva worship.
"https://sa.wiktionary.org/w/index.php?title=बिल्व&oldid=474084" इत्यस्माद् प्रतिप्राप्तम्