मणि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मणिः, पुं, स्त्री, (मण + “सर्व्वधातुभ्य इन् ।” उणा० ४ । ११७ । इतीन् ।) अश्मजातिः । (यथा, रघौ । १ । ४ । “मणौ वज्रसमुत्कीर्णे सूत्रस्येवास्ति मे गतिः ।”) मुक्तादिकम् । तत्पर्य्यायः । रत्नम् २ मणी ३ । इत्यमरः । २ । ९ । ९३ । (तथाचास्य पर्य्यायः । “रत्नं क्लीवे मणिः पुंसि स्त्रियामपि निगद्यते । तत्तु पाषाणभेदोऽस्ति मुक्तादि च तदुच्यते ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ।) अस्य गुणाः । “मणिरत्नं परं शीतं कषायं स्वादु लेखनम् । चक्षुष्यं धारणात्तच्च पापालक्ष्मीविनाशनम् ॥” इति राजबल्लभः ॥ (तथाचास्य गुणाः । “मुक्ताविद्रुमवज्रेन्द्रवैदूर्य्यस्फटिकादयः । चक्षुष्या मणयः शीता लेखना विषसूदनाः । पवित्रा धारणायाश्च पाप्मालक्ष्मीमलापहाः ॥” इति सुश्रुते सूत्रस्थाने ४६ अध्याये ।) अजायाः कण्ठस्थितस्तनः । लिङ्गाग्रम् । अलि- ञ्जरः । इति मेदिनी । २४ ॥ योन्यग्रभागः । इति शब्दरत्नावली ॥ नागविशेषः । इति जटाधरः ॥ मणिबन्धः । इति हेमचन्द्रः ॥ (मुनिभेदः । यथा, महाभारते । २ । ११ । २२ । “असितो देवलश्चैव जैगिषव्यश्च तत्त्ववित् । ऋषभो जितशत्रुश्च महावीर्य्यस्तथा मणिः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मणि स्त्री-पुं।

रत्नम्

समानार्थक:रत्न,मणि,वसु

2।9।93।2।2

मुक्ताथ विद्रुमः पुंसि प्रवालं पुन्नपुंसकम्. रत्नं मणिर्द्वयोरश्मजातौ मुक्तादिकेऽपि च॥

 : विष्णोः_मणिः, हारमध्यगमणिः, मरतकमणिः, पद्मरागमणिः, प्रवालमणिः, मध्यरत्नम्, हीरकः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मणि(णी)¦ पुंस्त्री॰ मण--इन् स्त्रीत्वपक्षे वा ङीप्। सु-क्तादौ रत्ने
“मणिरत्नं सरं शीतं कषायं स्वादु लेखनम्। चक्षुष्यं धारणात्त{??} पापालक्ष्मीविनाशनम्” राजवल्लभः।
“मणिहारावसिरामणीयकमिति”
“नृपनीलमणी-गृहत्विषेति च” नैषधम्।

२ मृण्मयपात्रभेदे अलिञ्जरे(जाला)

३ लिङ्गाग्रे

४ नागभेदे जटा॰

५ मणिवन्धे हेमच॰स्वार्थे क{??}ज्ञायां कन् वा। मणिक व्यलिष्मरे न॰ प्रमरः। [Page4717-a+ 38] अजागलस्तने मेदि॰ योन्यग्रे शब्दरत्ना॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मणि¦ mf. (-णिः-णिः-णी)
1. A gem, a jewel, a pracious stone.
2. Orna- ment in general.
3. A load-stone, a magnet.
4. Any thing excell- ent of its kind.
5. A pearl.
6. Fleshy processes pending from the neck of a goat.
7. A small water-pot.
8. The glans penis.
9. The clitoris.
10. The wrist.
11. One of the Na4gas or serpent chiefs of Pa4ta4la. E. मण् to sound, aff. इन् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मणिः [maṇiḥ], [मण्-इन् स्त्रीत्वपक्षे वा ङीप्] (Said to be f. also, but rarely used)

A jewel, gem, precious stone; मणिर्लुठति पादेषु काचः शिरसि धार्यते । यथैवास्ते तथैवास्तां काचः काचो मणिर्मणिः H.2.68; अलब्धशाणोत्कषणा नृपाणां न जातु मौलौ मणयो वसन्ति Bv.1.73; मणौ वज्रसमुत्कीर्णे सूत्रस्येवास्ति मे गतिः R.1.4;3.18.

An ornament in general.

Anything best of its kind; cf. रत्न.

A magnet, loadstone.

The wrist.

A water-pot.

Clitoris.

Glans penis.

A crystal; क्वचिन्मणिनिकाशोदाम् (नदीम्) Rām. 2.95.9.

The fleshy excrescence on the neck of a goat (also written मणी in these senses).

An ingot, a lump (of gold); यथा सोम्यैकेन लोहमणिना सर्वं लोहमयं विज्ञातं स्यात् Ch. Up.6.1.5. -Comp. -इन्द्रः, -राजः a diamond. -कण्ठः the blue jay. -कण्ठकः a cock.-कर्णिका, -कर्णी N. of a sacred pool in Benares. -काचः the feathered part of an arrow. -काञ्चनयोगः a rare combination of mutually worthy things. -काननम् the neck. -कारः a lapidary, jeweller; मणिकाराश्च ये केचित् Rām.2.83.12. -गुणः a quality of gems; षडश्रश्चतुरश्रो वृत्तो वा, तीव्ररागसंश्थानवानच्छः स्निग्धो गुरुरर्चिष्मानन्तर्गतप्रभः प्रभानु- लेपी चेति मणिगुणाः Kau. A.2.11.29. -ग्रीवः a son of Kubera. -तारकः the crane or Sārasa bird. -तुण्डः a striped hyena; Nighaṇṭaratnākara. -तुलाकोटिः a foot ornament consisting of jewels. -दण्ड a. having a handle adorned with jewels. -दर्पणः a jewelled mirror.

दीपः a lamp having jewels; मणिदीपप्रकाशितं ...... पश्येदं रङ्गमन्दिरम्

a jewel serving as a lamp. -दोषः a flaw or defect in a jewel.

द्वीपः the hood of the serpent Ananta.

N. of a fabulous island in the ocean of nectar; सुधासिन्धोर्मध्ये सुरविटपिवाटीपरिसरे । मणिद्वीपे नीपोपवनवति चिन्तामणिगृहे Saundaryalaharī. -धनुःm., -धनुस् n. a rainbow. -पाली a female keeper of jewels. -पुष्पकः N. of the conchshell of Sahadeva; नकुलः सहदेवश्च सुघोषमणिपुष्पकौ Bg.1.16.

पूरः the navel,

a kind of bodice richly adorned with jewels.

(रम्) N. of a town in Kaliṅga.

the pit of the stomach, or a mystical circle on the navel (also मणि- पूरक); तदूर्ध्वे नाभिदेशे तु मणिपूरं महाप्रभम् । ...... मणिवद् भिन्नं तत्पद्मं मणिपूरं तथोच्यते Yogagrantha. ˚पतिः an epithet of Babhruvāhana. -प्रवेकः a most excellent jewel. -प्रभा N. of a metre.

बन्धः the wrist; रक्षाकरण्डकमस्य मणिबन्धे न दृश्यते Ś.7.

the fastening of jewels; R.12.12; मणिबन्धैर्निगूढैश्च सुश्लिष्टशुभसन्धिभिः Garuḍa P.

a kind of metre.

बन्धनम् fastening on of jewels, a string or ornament of pearls.

that part of a ring or bracelet where the jewels are set; collet; Ś.6.

the wrist; ...... मणिबन्धनात् कनकवलयं स्रस्तं स्रस्तं मया प्रतिसार्यते Ś.3.13.-बीजः, -वीजः the pomegranate tree. -भावरः an Indian crane; Nighaṇṭaratnākara. -भित्तिः f. N. of the palace of Śesa. -भूः f. a floor set with jewels. -भूमिः f.

a mine of jewels.

a jewelled floor, floor inlaid with jewels.

मण्डपः N. of the residence of Śeṣa.

a crystal hall. -मन्तकम् a variety of diamonds; Kau. A.2.11.29. -मन्थम् rock-salt; क्वणन्मणिमन्थभूधर भवशिला- लेहायेहाचणो लवणस्यति N.19.18.

माला a string or necklace of jewels.

lustre, splendour, beauty.

a circular impression left by a bite (in amorous sports).

N. of Lakṣmī.

N. of a metre. -मेखल a. girdled with gems. -यष्टिः m., f. a jewelled stick, a string of jewels. -रत्नम् a jewel, gem. -रागः the colour of jewels. (-गम्) vermilion. -विग्रह a. jewelled; काञ्चनीं मणिविग्रहाम् Rām.6.128.75. -विशेषः an excellent jewel. -शिला a jewelled slab. -सरः a necklace; मणिसरममलं तारकपटलं नखदशशशिभूषिते Gīt. -शृङ्गः the god of the sun. -सूत्रम् a string of pearls. -सोपानम् a jewelled staircase. -स्तम्भः a pillar inlaid with jewels. -हर्म्यम् a jewelled or crystal palace.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मणि m. ( f( इ) only L. ; f( ई). Sin6ha7s. ; मणी-व= मणी[du.] इवNaish. )a jewel , gem , pearl (also fig. ) , any ornament or amulet , globule , crystal RV. etc.

मणि m. a magnet , loadstone Kap.

मणि m. glans penis Sus3r.

मणि m. N. of the jewel-lotus prayer MWB. 37 2

मणि m. clitoris L.

मणि m. the hump (of a camel) MBh.

मणि m. the dependent fleshy excrescences on a goat's neck VarBr2S.

मणि m. thyroid cartilage L. (See. कण्ठ-म्)

मणि m. the wrist(= मणि-बन्ध) L.

मणि m. a large water-jar L.

मणि m. N. of a नागMBh.

मणि m. of a companion of स्कन्द(associated with सु-मणि) ib.

मणि m. of a sage ib.

मणि m. of a son of युयुधानib. (in Hariv. v.l. तूणि)

मणि m. of a king of the किंनरs , Ka1ran2d2.

मणि m. of various works and a collection of magical formulas(also abridged for तत्त्व-चिन्तामणिand सिद्धान्त-शिरोमणि).[ cf. Gk. ? , ? ; Lat. monile ; Germ. mane , Ma1hne ; Eng. mane.]

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a jewel of the king. Br. II. २९. ७५; IV. २१. १२; वा. ५७. ६८; ७८. ५३.
(II)--a काद्रवेय Na1ga. Br. III. 7. ३७; वा. ६९. ७४.
(III)--gems as ornaments of नागस्. Vi. II. 5. 6.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Maṇi, Maṇināga : m.: A mythical serpent, living in Bhogavatī Purī 5. 101. 10, 1.

Son of Surasā and Kaśyapa 5. 101. 4, 17; description 5. 101. 5-7; also listed by Sūta among the sons of Kadrū 1. 31. 6; according to Kṛṣṇa, Maṇināga had his residence (ālaya) near Girivraja in the Magadha country; due to his presence the land of Magadha could never be avoided by the clouds (aparihāryā meghānāṁ māgadheyaṁ maṇeḥ kṛte) 2. 19. 9-10.


_______________________________
*2nd word in right half of page p44_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Maṇi, Maṇināga : m.: A mythical serpent, living in Bhogavatī Purī 5. 101. 10, 1.

Son of Surasā and Kaśyapa 5. 101. 4, 17; description 5. 101. 5-7; also listed by Sūta among the sons of Kadrū 1. 31. 6; according to Kṛṣṇa, Maṇināga had his residence (ālaya) near Girivraja in the Magadha country; due to his presence the land of Magadha could never be avoided by the clouds (aparihāryā meghānāṁ māgadheyaṁ maṇeḥ kṛte) 2. 19. 9-10.


_______________________________
*2nd word in right half of page p44_mci (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Maṇi is the name in the Rigveda[१] and later[२] of a ‘jewel’ used as an amulet against all kinds of evil. That either ‘pearl’[३] or ‘diamond’[४] is denoted is not clear.[५] It is evident that the Maṇi could be strung on a thread (sūtra), which is referred to in the Pañcaviṃśa Brāhmaṇa[६] and elsewhere;[७] the Maṇi was certainly also worn round the neck, for in the Rigveda[८] occurs the epithet maṇi-grīva, ‘having a jewel on the neck.’ An amulet of Bilva is celebrated in the Śāṅkhāyana Āraṇyaka,[९] and many varieties of amulet are there enumerated.[१०] The ‘jeweller’ (maṇi-kāra) is mentioned in the list of victims at the Puruṣamedha (‘human sacrifice’) in the Yajurveda.[११]

  1. i. 33, 8.
  2. Av. i. 29, 1;
    ii. 4, 1, 2;
    viii. 5, 1 et seq.;
    x. 6, 24;
    xii. 1, 44;
    Taittirīya Saṃhitā, vii. 3, 4, 1;
    Kāṭhaka Saṃhitā, xxxv. 15;
    Aitareya Brāhmaṇa, iv. 6;
    Nirukta, vii. 23, where Durga, in his commentary, takes Maṇi as āditya-maṇi, or ‘sun-stone,’ while the St. Petersburg Dictionary, s.v., suggests that a crystal used as a burning glass may be meant.
  3. St. Petersburg Dictionary, s.v.
  4. Cf. Zimmer, Altindisches Leben 53.
  5. The expression hiraṇya maṇi in Rv i. 33, 8, might possibly mean ‘gold a an ornament,’ but ‘gold (and) jewels is more probable. Cf. Av. xii. 1, 44, where maṇiṃ hiraṇyam must mean a jewel (and) gold.’
  6. xx. 16, 6.
  7. Jaiminīya Upaniṣad Brāhmaṇa, i. 18, 8. Cf. iii. 4, 13;
    Jaiminīya Brāhmaṇa, ii. 248;
    Śatapatha Brāhmaṇa, xii. 3, 4, 2.
  8. i. 122, 14.
  9. xii. 18 et seq.
  10. xii. 8.
  11. Vājasaneyi Saṃhitā, xxx. 7;
    Taittirīya Brāhmaṇa, iii. 4, 3, 1.

    Cf. Schrader, Prehistoric Antiquities, 337;
    Zimmer, op. cit., 253;
    Weber, Omina und Portenta, 317, 374;
    Indische Studien, 2, 2, n. 4;
    5, 386;
    18, 37;
    Proceedings of the Berlin Academy, 1891, 796. Weber is inclined to detect a Babylonian origin of Maṇi (cf. Manā), but the evidence is not convincing.
"https://sa.wiktionary.org/w/index.php?title=मणि&oldid=503337" इत्यस्माद् प्रतिप्राप्तम्