भार्गव

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भार्गवः, पुं, (भृगोरपत्यम् तद्गोत्रापत्यमिति । भृगु + अण् ।) परशुरामः । शुक्राचार्य्यः । (यथा, महाभारते । १ । ६६ । ४५ । “तस्मिन्नियुक्ते विधिना योगक्षेमाय भार्गवे । अन्यमुत्पादयामास पुत्त्रं भृगुरनिन्दितम् ॥”) धन्वी । गजः । इति मेदिनी । वे, ४५ ॥ भारत- वर्षमध्ये प्राच्यदेशान्तर्गतदेशविशेषः । यथा, -- “ब्रह्मोत्तराः प्रविजया भार्गवा ज्ञेयमर्द्दकाः ॥” इति मार्कण्डेयपुराणम् ॥ (कुलालः । यथा, महाभारते । १ । १९२ । १ । “गत्वा तु तां भार्गवकर्म्मशालां पार्थौ पृथां प्राप्य महानुभावौ ॥” “भृगुः स्वघटवृत्तिः जीविकार्थं भृगुणा व्यव- हरतीति भार्गवः कुलालः ।” इति तट्टीकायां नीलकण्ठः ॥ मार्कण्डेयः । यथा, महाभारते । १३ । २२ । १५ । “इत्युक्त्वा ते जग्मुराशु चत्वारोऽमिततेजसः । पृथिवीकाश्यपश्चाग्निः प्रकृष्टायुश्च भार्गवः ॥” शौनकः । यथा, महाभारते । १ । १८ । ६ । “तथेति चाब्रवीद्विष्णुर्ब्रह्मणा सह भार्गवः ॥” भृगुवंशीये, त्रि ॥ (यथा, महाभारते । ३ । ९९ । ४१ । “शृणु रामस्य राजेन्द्र ! भार्गवस्य च धीमतः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भार्गव पुं।

शुक्राचार्यः

समानार्थक:शुक्र,दैत्यगुरु,काव्य,उशनस्,भार्गव,कवि

1।3।25।1।5

शुक्रो दैत्यगुरुः काव्य उशना भार्गवः कविः। अङ्गारकः कुजो भौमो लोहिताङ्गो महीसुतः॥

पदार्थ-विभागः : नाम, द्रव्यम्, आत्मा, ऋषिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भार्गव¦ पुंस्त्री॰ भृगोरपत्यम् तद्गोत्रापत्यं वा अण्।

१ भृपु-वंश्ये बहुत्वे तु अत्रिभृम्वित्यादिना अणी लुक्। भृगवः तद्गोत्रापत्येषु।

२ शुक्राचार्य्ये

३ धन्विनि

४ गजेच पु॰ मेदि॰। तेन प्राक्ता तेनाधीता ज्ञाता वा अण्।

५ वेदपसिद्धे विद्याभेदे

६ षार्वत्यां

७ लक्ष्म्यां

८ दूर्वायांच स्त्री मेदि॰ ङीप्। प्राच्ये

९ देशभेदे पु॰।
“ब्रह्मा-त्तराः प्रविजया भार्गवाज्ञेयमल्लकाः” मार्कपु॰।

१० द्रुपद-नगरस्थे कुम्भकारभेदे पु॰ भा॰ आ॰

१९

० अ॰।

११ महादेवेपु॰ भा॰ द्रो॰

२०

३ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भार्गव¦ m. (-वः)
1. A name of PARASURA4MA.
2. A name of SUKRA re- gent of VENUS, and preceptor of the Titans or demons.
3. An archer.
4. An elephant. f. (-वी)
1. The goddess PA4RVATI
4.
2. The goddes LAKSHMI
4.
3. Bent grass, (Panicum dactylon, the Agrostis linearis of LINNÆUS; according to the Hindus, and black variety.) E. भृगु a Muni, the ancestor of PARASU RA4MA, &c. and अण् aff. of descent.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भार्गवः [bhārgavḥ], [भृगोरपत्यम् अण्]

N. of Śukra, regent of the planet Venus and preceptor of the Asuras.

N. of Paraśurāma; भार्गवः प्रददौ यस्मै परमास्त्रं महाहवे Mb.8.2.13; see परशुराम.

An epithet of Śiva.

An archer.

An elephant.

An epithet of Jamadagni.

Of Mārkaṇḍeya; तावच्छिशोर्वै श्वसितेन भार्गवः सो$न्तः शरीरं मशको यथाविशत् Bhāg.12.9.27.

N. of an eastern country; ब्रह्मोत्तरा प्रविजया भार्गवाज्ञेयमल्लकाः Mārk. P.

An astrologer, fortune-teller; 'भार्गवो शुक्रदैवज्ञौ' Vaijayantī; भार्गवो नाम भूत्वा भिक्षानिभेन तद्गृहं प्रविश्य Dk.2.6.

A potter; ब्राह्मणैः प्राविशत् तत्र जिष्णुर्भार्गववेश्म तत् Mb.1.19.47; भार्गव- कर्मशाला 1.91.1.

भार्गवम् [bhārgavam] भार्गवकम् [bhārgavakam] भार्गवप्रियः [bhārgavapriyḥ], भार्गवकम् भार्गवप्रियः A diamond.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भार्गव mf( ई)n. relating to or coming from भृगुUp. MBh. etc.

भार्गव mf( ई)n. belonging to शुक्र(See. below) R.

भार्गव mf( ई)n. patr. fr. भृगु( pl. भृगवः) Pa1n2. 2-4 , 65

भार्गव mf( ई)n. N. of शुक्र(regent of the planet Venus and preceptor of the दैत्यs) R. Var. etc.

भार्गव mf( ई)n. of शिवMBh.

भार्गव mf( ई)n. of परशु-रामib.

भार्गव mf( ई)n. of various men ( esp. supposed authors of hymns , viz. of इट, कलि, कृत्नु, गृत्समद, च्यवन, जमद्-अग्नि, नेम, प्रयोग, वेन, सोमाहुतिand स्यूम-रश्मिSee. ; but also of many other writers or mythological personages e.g. of इटल, of ऋचीक, of द्वि-गत्, of दृशान, of मार्कण्डेय, of प्रमतिetc. ) Br. S3rS. MBh. RAnukr.

भार्गव mf( ई)n. a potter MBh. ( Ni1lak. )

भार्गव mf( ई)n. an astrologer L.

भार्गव mf( ई)n. an archer , a good bowman (like परशु-राम) L.

भार्गव mf( ई)n. an elephant L.

भार्गव mf( ई)n. pl. the descendants of भृगु(properly called भृगवः; See. above ) MBh. Hariv.

भार्गव mf( ई)n. N. of a people MBh. Pur.

भार्गव n. N. of various सामन्s A1rshBr.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--an eastern country. Br. II. १६. ५४; वा. ४५. १२३.
(II)--a श्रुतऋषि; फलकम्:F1:  Br. II. २४. ८९, १०४; ३३. 2.फलकम्:/F got wealth by meditating on the १०८ names of the देवी; फलकम्:F2:  M. १३. ६२.फलकम्:/F made the १६ gifts; फलकम्:F3:  Ib. २७४. ११.फलकम्:/F got siddhi at Benares. फलकम्:F4:  Ib. १८४. १५.फलकम्:/F
(III)--(Jamadagni, Unnata, वेदश्री): a sage of the first epoch of सावर्ण Manu; drank Soma; killed by the साम्हिकेयस् and their groups of Asuras; फलकम्:F1:  Br. III. 6. २२; IV. 1. १०. वा. ६२. १६ and ४१, ५४, ६५; ६४. २५; ८६. ४९.फलकम्:/F of the family of भृगु; फलकम्:F2:  Ib. ६४. 2; १००. ८२, ९७, १०७ and ११६; १०६. ३५.फलकम्:/F भार्गवम् Vapus2ma1n; one of the seven sages; Tapomati, निरुट्साक, अग्निबाहु.
(IV)--(planet: शुक्र); in size (1/१६) of the moon; फलकम्:F1:  M. १२८. ४७ and ६३; वा. ५३. ६६; १११. 5.फलकम्:/F chariot of, drawn by eight steeds (म्। प्।); drawn by ten horses (ब्र्। प्। and वा। प्।) of different colours--श्वेत, पिशन्ग, सारन्ग, नील, पीत, vilohita, कृष्ण, harita, पृषत and पृश्नि; फलकम्:F2:  M. १२७. 7; Br. II. २३. ८१; वा. ५२. ७४.फलकम्:/F stood near the wheel of the chariot of त्रिपुरारि in defence; फलकम्:F3:  M. १३८. २०, ६१.फलकम्:/F has sixteen rays; फलकम्:F4:  वा. ५३. ८६.फलकम्:/F born of तिष्य in the चाक्षुष epoch; the first of ताराग्रहस्. फलकम्:F5:  Ib. ५३. १११.फलकम्:/F
(V)--the name of व्यास in the third द्वा- para. The Lord takes the अवतार् of Damana with four sons. वा. २३. १२३.
(VI)--a son of ऋषभ, the अवतार् of the Lord. वा. २३. १४४. [page२-557+ २८]
(VII)--(शुक्राचार्य); priest of the Asuras; फलकम्:F1:  वा. ५३. ८०.फलकम्:/F conversation of, with Virocana on the origin of अन्गार- व्रत। फलकम्:F2:  M. २४. ५२; ७२. 6.फलकम्:/F
(VIII)--राम--is परशुराम created by ललिता in her war with भण्ड. Br. IV. २९. ११०.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Bhārgava  : m.: See Śukra^1.


_______________________________
*3rd word in right half of page p262_mci (+offset) in original book.

Bhārgava^1  : m. (pl.): Name of a Janapada.

Listed by Saṁjaya among the northern Janapadas (also called Deśas 6. 10. 68) of the Bhāratavarṣa (ata ūrdhvaṁ janapadān nibodha) 6. 10. 37, 5; (prāvṛṣeyā bhārgavāś ca) 6. 10. 49 (apparently different from Bhārgava^2 ).


_______________________________
*1st word in right half of page p810_mci (+offset) in original book.

Bhārgava^2:  : See Bhṛgu.


_______________________________
*2nd word in right half of page p810_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Bhārgava  : m.: See Śukra^1.


_______________________________
*3rd word in right half of page p262_mci (+offset) in original book.

Bhārgava^1  : m. (pl.): Name of a Janapada.

Listed by Saṁjaya among the northern Janapadas (also called Deśas 6. 10. 68) of the Bhāratavarṣa (ata ūrdhvaṁ janapadān nibodha) 6. 10. 37, 5; (prāvṛṣeyā bhārgavāś ca) 6. 10. 49 (apparently different from Bhārgava^2 ).


_______________________________
*1st word in right half of page p810_mci (+offset) in original book.

Bhārgava^2:  : See Bhṛgu.


_______________________________
*2nd word in right half of page p810_mci (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Bhārgava, ‘descendant of Bhṛgu,’ is the patronymic of several teachers, including Cyavana[१] and Gṛtsamada.[२] Other Bhārgavas are also mentioned without dication of their personal names.[३]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भार्गव न.
एक साम का नाम, पञ्च.ब्रा. 14.3.23 सा.वे. 1.557 पर आधृत।

  1. Śatapatha Brāhmaṇa, iv. 1, 5, 1;
    Aitareya Brāhmaṇa. viii. 21.
  2. Kauṣītaki Brāhmaṇa, xxii. 4 (with a varia lectio, Bābhrava).
  3. Taittirīya Saṃhitā, i. 8, 18, 1;
    Sāṅkhāyana Āraṇyaka, vii. 15;
    Aitareya Brāhmaṇa, viii. 2, 1. 5;
    Praśna Upanisad, i. 1 (Vaidarbhi), etc.;
    Pañcaviṃśa Brāhmaṇa, xii. 2, 23;
    9, 19, 39, etc.

    Cf. Bloomfield, Hymns of the Atharvaveda, xxxv.
"https://sa.wiktionary.org/w/index.php?title=भार्गव&oldid=479703" इत्यस्माद् प्रतिप्राप्तम्