मन्थ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मन्थ, कुन्थे । गाहे । इति कविकल्पद्रुमः ॥ (भ्वा०- पर०-सक०-सेट् ।) मन्थति । कुन्थः कैश्चिन्न मन्यते । इति दुर्गादासः ॥

मन्थ, ग गाहे । इति कविकल्पद्रुमः ॥ (क्र्या०-पर०- सक०-सेट् ।) गाहो विलोडनम् । ग, मथाति दधि वल्लवी । रथं ममन्थ सहयम् । इति दुर्गा- दासः ॥

मन्थः, पुं, (मथ्यतेऽनेन । मन्थ + करणे घञ् ।) मन्थदण्डकः । इत्यमरः । २ । ९ । ७४ ॥ (यथा, महाभारते । १२ । ३४३ । ११ । “आमथ्य मतिमन्थेन ज्ञानोदधिमनुत्तमम् । नवनीतं तथा दध्नो मलयाच्चन्दनं यथा ॥” मथ्यते विलोड्यते इति । मन्थ + कर्म्मणि घञ् ।) साक्तवः । (मथ्नाति स्वकरेण त्रिभुवनं पीडय- तीति । मन्थ + अच् ।) दिवाकरः । इति मेदिनी । थे, ११ ॥ साक्तवो यथा, -- “सक्तुभिः सर्पिषाभ्यक्तैः शीतवारिपरिप्लुतैः । नात्यच्छो नातिसान्द्रश्च मन्थ इत्यभिधीयते ॥” इति राजनिर्घण्टः ॥ पेयविशेषः । तस्य विधिर्यथा, -- “जले चतुष्पले शीते क्षुण्णं द्रव्यं पलं क्षिपेत् । मृत्पात्रे मन्थयेत् सम्यक् तस्माच्च द्विपलं पिबेत् ॥” क्षुण्णं चूर्णीकृतम् । मन्थयेत् मृद्नीयात् । इति भावप्रकाशः ॥ (मन्थ + भावे घञ् ।) मारणम् । इति त्रिकाण्डशेषः ॥ नेत्रमलम् । इति धरणिः ॥ नेत्रामयः । इति विश्वः ॥ अंशुः । इति शब्द- रत्नावली ॥ कुन्थनम् । विलोडनम् । इति मन्थधात्वर्थदर्शनात् ॥ (यथा, रघौ । १० । ३ । “अतिष्ठत् प्रत्ययापेक्षसन्ततिः स चिरं नृपः । प्राङ्मन्थादनभिव्यक्तरत्नोत्पत्तिरिवार्णवः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मन्थ पुं।

मन्थनदण्डः

समानार्थक:वैशाख,मन्थ,मन्थान,मन्था,मन्थदण्डक

2।9।74।1।2

वैशाखमन्थमन्थान मन्थानो मन्थदण्डके। कुठरो दण्डविष्कम्भो मन्थनी गर्गरी समे॥

अवयव : मन्थदण्डदारककाष्ठम्

पदार्थ-विभागः : उपकरणम्,गार्हिकोपकरणम्

मन्थ पुं।

मृद्भाण्डम्

समानार्थक:मन्थ

3।3।17।13।1

स्याद्दाम्भिकः कौक्कुटिको यश्चादूरेरितेक्षणः। ललाटिकः प्रभोर्भालदर्शी कार्याक्षमश्च यः॥ भूभृन्नितम्बवलयचक्रेषु कटकोऽस्त्रियाम्. सूच्यग्रे क्षुद्रशत्रौ च रोमहर्षे च कण्टकः। पाकौ पक्तिशिशू मध्यरत्ने नेतरि नायकः। पर्यङ्कः स्यात्परिकरे स्याद्व्याघ्रेऽपि च लुब्धकः। पेटकस्त्रिषु वृन्देऽपि गुरौ देश्ये च देशिकः। खेटकौ ग्रामफलकौ धीवरेऽपिच जालिकः। पुष्परेणौ च किञ्जल्कः शुल्कोऽस्त्री स्त्रीधनेऽपि च। स्यात्कल्लोलेऽप्युत्कलिका वार्धकं भाववृन्दयोः। करिण्यां चापि गणिका दारकौ बालभेदकौ। अन्धेऽप्यनेडमूकः स्याट्टङ्कौ दर्पाश्मदारणौ। मृद्भाण्डेऽप्युष्ट्रिका मन्थे खजको रसदर्वके॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

मन्थ पुं।

उष्ट्रिका

समानार्थक:मन्थ

3।3।17।13।1

स्याद्दाम्भिकः कौक्कुटिको यश्चादूरेरितेक्षणः। ललाटिकः प्रभोर्भालदर्शी कार्याक्षमश्च यः॥ भूभृन्नितम्बवलयचक्रेषु कटकोऽस्त्रियाम्. सूच्यग्रे क्षुद्रशत्रौ च रोमहर्षे च कण्टकः। पाकौ पक्तिशिशू मध्यरत्ने नेतरि नायकः। पर्यङ्कः स्यात्परिकरे स्याद्व्याघ्रेऽपि च लुब्धकः। पेटकस्त्रिषु वृन्देऽपि गुरौ देश्ये च देशिकः। खेटकौ ग्रामफलकौ धीवरेऽपिच जालिकः। पुष्परेणौ च किञ्जल्कः शुल्कोऽस्त्री स्त्रीधनेऽपि च। स्यात्कल्लोलेऽप्युत्कलिका वार्धकं भाववृन्दयोः। करिण्यां चापि गणिका दारकौ बालभेदकौ। अन्धेऽप्यनेडमूकः स्याट्टङ्कौ दर्पाश्मदारणौ। मृद्भाण्डेऽप्युष्ट्रिका मन्थे खजको रसदर्वके॥

पति : उष्ट्रः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, स्तनपायी

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मन्थ¦ क्लेशे अक॰ विलोडने सक॰ भ्वा॰ पर॰ सेट्। मन्थतिअमन्थीत्। मथ्यते।

मन्थ¦ विलोडे क्य्रा॰ पर॰ द्विक॰ सेष्ट्। मथ्नाति अमन्थीत्। मथ्यते।

मन्थ¦ पु॰ मन्थ करणे घञ्।

१ मन्थानदण्डे।
“सक्तुभिःसर्पिषाभ्यक्तैः शीतवारिपरिप्लुतैः। नात्युष्णो नाति-सान्द्रश्च मन्थ इत्यभिधीयते” इत्युक्ते

२ पेयभेदे,
“चूर्णे चतुष्पले शीते क्षुण्णद्रव्यं पलं क्षिपेत्। मृत्पात्रेमन्थयेत् सम्यक् तस्माच्च द्विपलं पिबेत्” भावप्र॰ उक्तेपेयभेदे च।

३ नेत्रमले धरणिः

४ किरणे च शब्दच॰। भावे घञ्।

५ आलीडनादौ।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मन्थ¦ m. (-न्थः)
1. A churning stick.
2. The sun.
3. A dish made of barley-meal with ghee and water, a sort of gruel or porridge.
4. A disease of the eyes, cataract or opacity.
5. Rheum, excretion of the eyes.
6. Killing, destroying.
7. Agitating, stirring, churning.
8. A ray of light.
9. An instrument for kindling fire by fric- tion. E. मन्थ् to churn, &c., aff. अच् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मन्थः [manthḥ], [मन्थ्-करणे घञ्]

Churning, shaking about, stirring, agitating; मन्थादिव क्षुभ्यति गाङ्गमम्भः U.7.16; R.1.3.

Killing, destroying.

A mixed beverage; पुंसा नक्षत्रेण मन्थं संनीय जुहोति Bṛi. Up. 6.3.1.

A churning-stick (मन्था also).

The sun.

A ray of the sun.

Excretion of rheum from the eyes, mucus (from the eyes), cataract.

An instrument for kindling fire by attrition.

A spoon for stirring.

A kind of antelope.

A medical preparation of drink; चूर्णे चतुष्पले शीते क्षुणद्रव्यं पलं क्षिपेत् । मृत्पात्रे मन्थयेत् सम्यक् तस्माच्च द्विपलं पिबेत् Bhāva. P. -Comp. -अचलः, -अद्रिः, -गिरिः, -पर्वतः, -शैलः the Mandara mountain (used as a churning-stick); मन्थाद्रिभ्रमणभ्रमं हृदि हरिद्दन्तावलाः पेदिरे Bv.1.55. -उदकः, -उदधिः the sea of milk. -गुणः a churning-cord. -जम् butter. -दण्डः, -दण्डकः a churning-stick. -विष्कम्भः the churning post (Mar. घुसळखांब).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मन्थ etc. See. under मन्थ्.

मन्थ m. stirring round , churning Ka1v. Katha1s.

मन्थ m. shaking about , agitating Ragh. Uttarar.

मन्थ m. killing , slaying Ba1lar.

मन्थ m. a drink in which other ingredients are mixed by stirring , mixed beverage (usually parched barley-meal stirred round in milk ; but also applied to a partic. medicinal preparation) RV. etc.

मन्थ m. a spoon for stirring A1s3vGr2. Kaus3.

मन्थ m. a churning-stick MBh. Pa1n2. 7-2 , 18

मन्थ m. a kind of antelope Shad2vBr.

मन्थ m. the sun or a sun-ray L.

मन्थ m. a partic. disease of the eye , excretion of rheum L.

मन्थ n. an instrument for kindling fire , by friction MBh.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Mantha in the Rigveda[१] and later[२] denotes a drink in which solid ingredients are mixed with a fluid by stirring, usually parched barley-meal (Saktu) with milk.[३] All sorts of mixed beverages of this type are mentioned in the Śāṅkhāyana Āraṇyaka.[४]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मन्थ पु.
घृतादिमिश्रित यव (का आटा), आप.श्रौ.सू. 6.31.5; दही में मिला हुआ, यह दधिमन्थ कहलाता है; मधुमिश्रित मधुमन्थ; विलोडित या फेंटा हुआ पेय, मा.श्रौ.सू. 1.7.6.9; चि.भा.से. अर्धपिष्ट यव में ऐसी गाय का दूध मिलाकर जिसका अपना कोई बच्चा न हो (अभिवान्या) एवं ईख की एक छड़ी से विलोडन कर तैयार की गई दलिया, आप.श्रौ.सू. 8.14.14-15 (महाप्रियङ्गु)। जल अथवा नवनीत में विलोडित यव की दलिया भी, 12.4.13 (सोम); इसी तरह मधु, दधि एवं विभिन्न द्रव्य, विलोडित दलिया का उल्लेख ‘सवस्’ के लिए हुआ है, 22.26.1।

  1. x. 86, 15.
  2. Av. ii. 29, 6;
    v. 29, 7;
    x. 6, 2;
    xviii. 4, 42;
    xx. 127, 9;
    Taittirīya Saṃhitā, i. 8, 5, 1, etc.
  3. Śatapatha Brāhmaṇa, iv. 2, 1, 2;
    Suśruta, 1, 233, 12, in St. Petersburg Dictionary, s.v. 1b ad fin.
  4. xii. 8.

    Cf. Zimmer, Altindisches Leben, 268, 269;
    Macdonell, Vedic Mythology, 108
"https://sa.wiktionary.org/w/index.php?title=मन्थ&oldid=479761" इत्यस्माद् प्रतिप्राप्तम्