मन्था

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मन्था, स्त्री, (मथ्यते इति । मन्थ + घञ् । ततः स्त्रियां टाप् ।) मेथिका । इति राजनिर्घण्टः ॥ (यथा, भावप्रकाशे पूर्ब्बखण्डे । “वल्लरी चन्द्रिका मन्था मित्रपुष्पा च कैरती ॥”)

मन्थाः, [थिन्] पुं, (मन्थ + “मन्थः ।” उणा० ४ । ११ । इति इनिः । स च कित् ।) मन्थान- दण्डः । इत्यमरः । २ । ९ । ७४ ॥ (यथा, किरातार्ज्जुनीये । ४ । १६ । “मुहुः प्रणुन्नेषु मथां विवर्त्तनै- र्नदत्सु कुम्मेषु मृदङ्गमन्थरम् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मन्था पुं।

मन्थनदण्डः

समानार्थक:वैशाख,मन्थ,मन्थान,मन्था,मन्थदण्डक

2।9।74।1।4

वैशाखमन्थमन्थान मन्थानो मन्थदण्डके। कुठरो दण्डविष्कम्भो मन्थनी गर्गरी समे॥

अवयव : मन्थदण्डदारककाष्ठम्

पदार्थ-विभागः : उपकरणम्,गार्हिकोपकरणम्

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मन्था f. See. below

मन्था form from which comes nom. ( m. ) मन्थास्acc. थाम्

मन्था See. मथिन्, p. 777 , col. 1.

मन्था f. a churning-stick B.

मन्था f. a mixed beverage AV. S3a1n3khS3r.

मन्था f. Trigonella Foenum Graecum L.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Manthā in one passage of the Rigveda[१] seems to mean a ‘churn.’ So the root math denotes to ‘churn’ in the Taittirīya Saṃhitā.[२] In one passage of the Atharvaveda[३] the word is used to denote a drink like Mantha.

  1. i. 28, 4.
  2. ii. 2, 10, 2;
    Śatapatha Brāhmaṇa, v. 3, 2, 6;
    Chāndogya Upaniṣad, vi. 6, 1. Cf. Hillebrandt, Vedische Mythologie, 1, 161.
  3. xx. 127, 9. Scheftelowitz in Khila, v. 10, 3, reads manthāṁ with Pluti, following the Kaśmīr MS., but misquoting the Atharvan text.
"https://sa.wiktionary.org/w/index.php?title=मन्था&oldid=474189" इत्यस्माद् प्रतिप्राप्तम्