मूत

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मूतः, त्रि, (मव मू मूर्व वा क्तः ।) बद्धः । इत्य- मरः । ३ । १ । ९५ ॥ (धान्यरक्षणार्थं तृणमय आधारविशेषः । यथा, शतपथब्राह्मणे । २ । ६ । २ । १७ । “तान् द्वयोर्मूतकयोरुपनह्य वेणुयष्ट्यां वा कुपे वोभयत आबध्योदं परेत्य यदि वृक्षं वा स्थाणुं वा वेणुं वा वल्मीकं वा विन्देत् ॥” ‘यत्र तृणमये आवपने धान्यं बध्यते तन्मूतं मूतमेव मूतकम् । वेणुमय्यां यष्ट्यामुभ- यतः बद्ध्वा ।’ इति तद्भाष्ये महीधरः ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मूत वि।

बद्धः

समानार्थक:बद्ध,कीलित,संयत,बद्ध,सम्दनित,मूत,उद्दित,सम्दित,सित

3।1।95।1।3

बद्धे सन्दानितं मूतमुद्दितं सन्दितं सितम्. निष्पक्वे क्वथितं पाके क्षीराज्यहविषां शृतम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मूत¦ त्रि॰ मू + बन्धे क्त।

१ बद्धे

२ संयते च अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मूत¦ mfn. (-तः-ता-तं)
1. Bound, tied.
2. Confined. E. मू to bind, aff. क्त।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मूत [mūta], a. [मू-क्त]

Bound, tied.

Confined.

Woven; P.VI.4.2.

तः, तम् A woven basket (Ved.).

A woven band of cloth.

A lump, collection.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मूत mfn. (for 2. See. 1. मू)moved(See. काम-मूत).

मूत mfn. (for 1. See. p. 819 , col. 1) bound , tied , woven Pa1n2. 6-4 , 20

मूत m. n. a woven basket TBr. Ka1t2h. S3rS.

मूत mn. pouring a little तक्रinto warm milk L.

मूत 1. 2. मूत. See. under1. मीव्and above.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Mūta in the later Saṃhitās and the Brāhmaṇas[१] denotes a ‘woven basket.’ Mūtaka means a ‘small basket.’[२]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मूत पु.
न. बुनी हुई टोकरी, मा.श्रौ.सू. 1.7.3.1० (त्र्यम्बकेष्टि); का.श्रौ.सू. 5.1०.21; जिसमें धान अथवा पका भोजन रखा जाता है, भा.श्रौ.सू. 8.22.3 (चातुर)।

  1. Kāṭhaka Saṃhitā, xxxvi. 14;
    Taittirīya Brāhmaṇa, i. 6, 10, 5;
    Lāṭyāyana Śrauta Sūtra, viii. 3, 8.
  2. Śatapatha Brāhmaṇa, ii. 6, 2, 17.
"https://sa.wiktionary.org/w/index.php?title=मूत&oldid=503565" इत्यस्माद् प्रतिप्राप्तम्