मेना

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मेना, स्त्री, (मान्यते पूज्यते इति । मान पूजायाम् “बहुलमन्यत्रापि ।” उणा० २ । ४६ । इति इनच् प्रत्ययेन निपातनात् साधुः ।) मेनका । इति भरतद्बिरूपकोषः ॥ सा पितृकन्या । यथा, “तां मानसीं मेरुसखः पितॄणां कन्यां कुलस्य स्थितये स्थितिज्ञः । मेनां मुनीनामपि माननीया- मात्मानुरूपां विधिनोपयेमे ॥” इति कुमारसम्भवे । १ । १८ ॥ * ॥ यथा च, कौर्म्मे १२ अध्याये । “अग्निस्वात्ता वर्हिषदो द्विधा तेषां व्यवस्थितिः । तेभ्यः स्वाहा स्वधा जज्ञे मेना वैतरणी तथा ॥” (स्त्री । यथा, ऋग्वेदे । १ । ६२ । ७ । “भगो न मेने परमे व्योमन्नधारयद्रोदसी सुदं- साः ।” “मेनेति स्त्रीनाम । मेने स्त्रीरूपमापन्ने रोदसी ।” इति तद्भाष्ये सायणः ॥ * ॥ वृषणश्वकन्या । यथा, ऋग्वेदे । १ । ५१ । १३ । “मेना भवो वृषणश्वस्य ।” “हे इन्द्र ! त्वं वृषणश्वस्य एतदाख्यस्य राज्ञो मेना भवः मेनानाम कन्यका भूः ।” इति तद्भाष्ये सायणः ॥ * ॥ वाक् । इति निघण्टुः । १ । ११ ॥ “मानपूजायां इत्यस्मात् ‘बहुलमन्यत्रापि इनच् भवति ।’ इति वचनादिनच् । बहुलग्रहणात् नलोपः । पूज्यतेऽनया गुर्व्वादिरुपदेशवाक्येन पूज्या वा देवतात्वात् ।” इति तट्टीकायां देव- राजयज्वा ॥ * ॥ नदीविशेषः । यथा, महा- भारते । ६ । ९ । २३ । “करिषिणीमसिक्नीञ्च कुशचीरां महानदीम् । मरुहीं प्रवरां मेनां हेमां घृतवतीं तथा ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मेना¦ स्त्री मि--न। हिमालयपन्त्याम् पितॄणां मानस्यांकन्यायाम्।
“मेनां मुनीनामपि माननीयाम्” कुमा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मेना¦ f. (-ना) The wife of Hima4laya: see मेनका |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मेना [mēnā], 1 N. of the wife of Himālaya; मेनां मुनीनामपि माननीयाम् (उपयेमे) Ku.1.18;5.5.

N. of a river.

speech (वाच्).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मेना f. See. below.

मेना f. a woman (also the female of any animal) RV.

मेना f. speech ( = वाच्) Naigh. i , 11

मेना f. N. of the daughter of वृषण्-अश्वRV. i , 51 , 13 ( Sa1y. )

मेना f. of an अप्सरस्(= मेनका, wife of हिम-वत्and mother of पर्वती) Hariv. R. Pur.

मेना f. of a river MBh.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a पितृकन्या; mind-born daughter of अग्निष्- वात्त Pitr2s; queen of हिमवान्; had two sons मैनाक and क्रौञ्च (son of मैनाक-वा। प्।) and three daughters, उमा, [page२-736+ ३५] (एकपाटला-वा। प्।) एकपर्णा and अपर्णा who married res- pectively Rudra, Asita and जैगीषव्य (Devara-वा। प्।); the second took to the nyagrodha and पाटल trees; the first performed तपस् for thousands of years, whom the mother said “So-मा”, and hence उमा; on the eve of her giving birth to उमा, the goddess of Night entered her eyes; persuaded by the seven sages मेना and हिमवान् gave उमा in marriage to शिव; and their son was the warrior God; फलकम्:F1:  भा. IV. 7. ५८; Br. III. 9. 2; १०. 6-२०; M. १३. 7; १५४. ८६-93, ४१३; वा. ३०. २८-9, ३१-2; ७१. 3; ९२. ३१; Vi. I. 8. १४; Br. II. १३. ३० ff. ७७.फलकम्:/F spoke to उमा of her poverty-stricken husband, महेश्वर living in their house after marriage. फलकम्:F2:  Ib. III. ६७. ३४.फलकम्:/F
(II)--a daughter of स्वधा and पितृस्. A Brah- मवादिनी. Vi. I. १०. १९.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Menā  : f.: Name of a river.

One of the rivers of the Bhāratavarṣa listed by Saṁjaya; its water used by people for drinking 6. 10. 22, 13; all the rivers listed here are said to be mothers of the universe and very strong 6. 10. 35 (for citation see Atikṛṣṇā ).


_______________________________
*4th word in left half of page p418_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Menā  : f.: Name of a river.

One of the rivers of the Bhāratavarṣa listed by Saṁjaya; its water used by people for drinking 6. 10. 22, 13; all the rivers listed here are said to be mothers of the universe and very strong 6. 10. 35 (for citation see Atikṛṣṇā ).


_______________________________
*4th word in left half of page p418_mci (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


1. Menā in a few passages of the Rigveda denotes ‘woman.’[१] The word is also used in the sense of the ‘female’ of an animal, either mare[२] or cow.[३]

2. Menā[४] or Menakā[५] is mentioned in the Rigveda[६] and in the Brāhmaṇas[७] as the daughter, or perhaps wife, of Vṛṣaṇaśva. The meaning of the legend connected with her is quite unknown. Cf. Maināka or Mainaga.

  1. Rv. i. 62, 7;
    95, 6;
    ii. 39, 2.
  2. Rv. i. 121, 2.
  3. x. 111, 3.

    Cf. Pischel, Indische Studien, 2, 316, 317.
  4. This is the ordinary form of the name.
  5. So Ṣaḍviṃśa Brāhmaṇa, i. 1, where the masculine form Mena is the epithet of Vṛṣaṇaśva.
  6. Rv. i. 51, 13, where Sāyaṇa tells the legend from the Śāṭyāyanaka. Cf. Oertel, Journal of the American Oriental Society, 16, ccxl.
  7. Ṣaḍviṃśa Brāhmaṇa, i. 1;
    Śatapatha Brāhmaṇa, iii. 3, 4, 18;
    Taittirīya Āraṇyaka, i. 12, 3;
    Lāṭyāyana Śrauta Sūtra. i. 3, 17.

    Cf. Eggeling, Sacred Books of the East, 16, 81, n.
"https://sa.wiktionary.org/w/index.php?title=मेना&oldid=474304" इत्यस्माद् प्रतिप्राप्तम्