यवागू

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यवागूः, स्त्री, (यूयते मिश्र्यते इति । यु + “सृयु- वचिभ्योऽन्युजागूजक्नुचः ।” उणा० ३ । ८१ । इति आगूच् ।) षड्गुणजलपक्वघनद्रवद्रव्यविशेषः । याउ इति भाषा ॥ तत्पर्य्यायः । उष्णिका २ श्राणा ३ विलेपी ४ तरला ५ । इत्यमरः । २ । ९ । ५० ॥ “यूयते मिश्र्यते यावागूः यु ल मिश्रणे नाम्नीति आगूः गुणः । ओषति हिनस्ति ज्वरादिरोगं उष्णिका उषू ष वाधे दहि पूर्व्वेण निक् । श्रायते पच्यते स्म श्राणा श्रा ल पाके क्तः सुल्वाद्योदिति नः । विलिम्पति विलेपी ञि लिपौ शप ञ लेपे पचादित्वादन् । नदादित्वा- दीप् । तरति प्लवति तरला त तरेऽभिभवे प्लुत्यां नाम्नीति अलः । ‘अन्नं पञ्चगुणे साध्यं विलेपी च चतुर्गुणे । मण्डश्चतुर्द्दशगुणे यवागूः षड्गुणेऽम्भसि ॥’ इति वैद्यकोक्तो भेद इह नादृतः ॥” इति तट्टी- कायां भरतः ॥ अस्या गुणाः । “यवागूर्ज्वरतृष्णाघ्नी लघ्वी वस्तिविशोधनी । अतीसारे ज्वरे दाहे हिता वह्निप्रदीपनी ॥” इति राजवल्लभः ॥ (अथास्या गुणा लक्षणञ्च । “सन्दीपनी स्वेदकरी यवागूः सम्पाचनी दोषमलामयानाम् । सन्तर्पणी धातु बलेन्द्रियाणां शस्ता भवेत् सा ज्वररोगिणाञ्च ॥” भागैकञ्च भवेत्तत्र द्बिभागेन जलं क्षिपेत् । चित्रकं पिप्पलीमूलं पिप्पलीचव्यनागरम् ॥ धान्यकस्य समांशानि पिष्ट्वा श्वेतांश्च तण्डुलान् । संशुद्धा शिथिला किञ्चित् सा यवागूर्निगद्यते ॥ यवागूमुपभुञ्जानो जनो नारुचिमाचरेत् । शाकमाषफलैर्युक्ता यवागूः स्याच्च दुर्ज्जरा ॥” इति हारीते प्रथमस्थाने १२ अध्याये ॥ “यावागूः षड्गुणजले सिद्धा स्यात् कृशरा घना । यवागूर्ग्राहिणी वल्या तर्पणी वातनाशिनी ॥” इति मध्यखण्डे द्बितीयेऽध्याये शार्ङ्गधरेणोक्तम् ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यवागू स्त्री।

यवागू

समानार्थक:यवागू,उष्णिका,श्राणा,विलेपी,तरला

2।9।50।1।1

यवागूरुष्णिका श्राणा विलेपी तरला च सा। म्रक्षणाभ्यञ्जने तैलं कृसरस्तु तिलौदनः। गव्यं त्रिषु गवां सर्वं गोविड्गोमयस्त्रियाम्.।

पदार्थ-विभागः : पक्वम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यवागू¦ स्त्री यूयते मिश्र्यते यु--आगू। षड्गुणजलपक्वेद्रवभेदे (याउ) अमरः।
“मण्डश्चतुर्दशगुणे यवागूःषड्गुणेऽम्भसि” वैद्यकषरिभाषा।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यवागू¦ f. (-गूः) Sour gruel, prepared by the spontaneous fermentation of water in which rice, &c. has been boiled. E. यु to mix, आगूच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यवागू [yavāgū], f. [यूयते मिश्र्यते यु-आगू] Rice gruel, sour gruel made from rice or from any other kind of grain, such as barley; यवागूर्विरलद्रवा Suśr.; Mb.12.193.22; मूत्राय कल्पते यवागूः Mbh. -Comp. -चारकः the lay-brother who prepares यवागू.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यवागू f. (in Un2. iii , 81 said to come fr. 2. यु)rice-gruel

यवागू f. any weak decoction of other kinds of grain etc. ( accord. to some , a -decdecoction in which 4 measures of an ingredient are steeped in 64 -measmeasures of water and the whole boiled down to half the original quantity ; frequently in comp. with the ingredient from which the gruel is made) TS. Br. etc.

यवागू etc. See. p. 847 , col. 3.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Yavāgū means ‘barley-gruel,’[१] but is also used of weak decoctions of other kinds of grain.[२]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यवागू स्त्री.
जौ का हलुवा या लप्सी, द्रष्टव्य-Wüst W, REMA 141-45; भा.श्रौ.सू. 1.11.9।

  1. Taittirīya Saṃhitā, vi. 2, 5, 2;
    Kāṭhaka Saṃhitā, xi. 2;
    Taittirīya Āraṇyaka, ii. 8, 8;
    Kauṣītaki Brāhmaṇa, iv. 13, etc.
  2. Of Jartila and Gvīdhuka, Taittirīya Saṃhitā, v. 4, 3, 2.
"https://sa.wiktionary.org/w/index.php?title=यवागू&oldid=479936" इत्यस्माद् प्रतिप्राप्तम्