योजन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


योजनम्, क्ली, (युज्यते मनो यस्मिन्निति । युज् + ल्युट् ।) परमात्मा । चतुःक्रोशी । योगः । इति मेदिनी । ने, ११३ ॥ * ॥ (यथा, हरि- वंशे । १४६ । १३ । “गान्धारकन्या वहने नृपाणां रथे तथा योजनमूर्ज्जितानाम् ॥”) चतुःक्रोश्यर्थे यथा, -- “द्वादशाङ्गुलिकः शङ्कुस्तद्द्बयन्तु शयः स्मृतः । तच्चतुष्कं धनुः प्रोक्तं क्रोशो धनुःसहस्रिकः ॥ तच्चतुष्कं योजनं स्यादित्यादि मानशास्त्रम् ॥ एतन्मते षोडशसहस्रहस्तैर्य्योजनं भवति । द्बात्रिंशत्सहस्रहस्तैरपि योजनम् । यथा, -- यवोदरैरङ्गुलमष्टसंख्यै- र्हस्तोऽङ्गुलैः षड्गुणितैश्चतुर्भिः । हस्तैश्चतुर्भिर्भवतीह दण्डः क्रोशः सहस्रद्वितयेन तेषाम् । स्याद्योजनं क्रोशचतुष्टयेन तथा कराणां दशकेन वंशः ॥” इति लीलावती ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


योजन¦ न॰ युज--भावादौ ल्युट्।

१ संयोगे णिच्--ल्युट्।

२ संयोगकरणे।

३ चतुर्षु क्रोशेषु।
“स्याद् योजनं क्रोश-चतुष्टयेन”
“प्रथममगमदह्ना योजने योजनेशः” इति चलीला॰।

४ परमात्मनि च मेदि॰।

५ अङ्गुलौ निघ॰। युज--णिच्--युच्। यस्यार्थस्य यत्रान्वयः तद्वाचक-शब्दस्य तद्वाचकशब्देन

६ आसत्तिसम्पादने स्त्री।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


योजन¦ n. (-नं)
1. GOD, the SUPREME BEING, the soul of the world.
2. A measure of distance equal to four Kro4sas, which at 8000 cubits or 4000 yards to the Kro4sa or Ko4s, will be exactly nine miles; other computations make the Yo4jana but about five miles, or even no more than four miles and a half.
3. Joining, union, junction, yoking.
4. Application, preparation.
5. Construction, putting together of the sense of a passage.
6. Instigation, excit- ing.
7. Concentration of the mind. f. (-ना)
1. Union, connection.
2. Grammatical construction. E. युज् to join, aff. ल्युट् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


योजनम् [yōjanam], [युज्-भावादौ ल्युट्]

Joining, uniting, yoking.

Applying, fixing.

Preparation, arrangement.

Grammatical construction, construing the sense of a passage.

A measure of distance equal to fourKrośas or eight or nine miles; स्याद् योजनं क्रोशचतुष्टयेन; प्रथममगमदह्ला योजने योजनेशः Līlā.; न योजनशतं दूरं बाह्यमानस्य तृष्णया H.1.146.

Exciting, instigation.

Concentration of the mind, abstraction (= योग q. v.).

Erecting, constructing (also योजना in this sense).

Ved. Effort, exertion.

A road, way.

The Supreme Spirit of the universe.

A finger.

ना Junction, union, connection.

Grammatical construction.

Use, application.

Comp. गन्धा musk.

N. of Satyavatī, mother of Vyāsa.

of Sītā.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


योजन etc. See. pp. 858 , cols. 1 , 2.

योजन n. joining , yoking , harnessing Pa1rGr2. Hariv.

योजन n. that which is yoked or harnessed , a team , vehicle (also applied to the hymns and prayers addressed to the gods) RV.

योजन n. course , path ib.

योजन n. (sometimes m. ; ifc. f( आ). )a stage or योजन( i.e. a distance traversed in one harnessing or without unyoking ; esp. a partic. measure of distance , sometimes regarded as equal to 4 or 5 English miles , but more correctly = 4 क्रोशs or about 9 miles ; according to other calculations = 2 1/2 English miles , and according to some = 8 क्रोशs) RV. etc.

योजन n. instigation , stimulation Sa1h.

योजन n. mental concentration , abstraction , directing the thoughts to one point(= योग) Up.

योजन n. the Supreme Spirit of the Universe(= परमा-त्मन्) L.

योजन n. a finger L.

योजन nf( आ). use , application , arrangement , preparation RV. Ka1tyS3r. MBh. Sa1h.

योजन nf( आ). erecting , constructing , building Ra1jat. Katha1s.

योजन nf( आ). junction , union , combination Sa1h. Veda7ntas.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--८००० धनुस् make one योजन। Br. II. 7. १०१; IV. 2. १२६; वा. 8. १०७; ५१. ३७; १०१. ११३ and १२६.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Yojana occurs frequently in the Rigveda[१] and later[२] as a measure of distance,[३] but there is no reference defining its real length. Later it is reckoned at four Krośas, or about nine miles.[४]

Yojana.--From the attribution of thirty Yojanas to the dawn in the Rigveda,[५] Tilak[६] has argued that the dawns of the arctic regions in the interglacial period must be meant. But the reference is apparently to the thirty dawns of the thirty days which constitute the Vedic month. See Māsa.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


योजन न.
दूरी की एक माप = 4 कोश अथवा आठ या नौ मील, जै.ब्रा. II.118।

  1. i. 123, 8;
    ii. 16, 3;
    x. 78, 7;
    86, 20, etc.
  2. Av. iv. 26, 1;
    Maitrāyaṇī Saṃhitā, ii. 9, 9;
    iii. 8, 4;
    Taittirīya Brāhmaṇa, ii. 4, 2, 7, etc. Cf. Zimmer, Altindisches Leben, 363, who finds in Rv. i. 123, 8, yojana as a division of time equivalent to the Muhūrta. But this is most improbable.
  3. That is, the distance driven in one ‘harnessing’ (without unyoking), a ‘stage.’
  4. Sometimes calculated at 8 krośas, or 18 miles. The estimate of 2(1/2) miles is also found.
  5. i. 123, 8. Cf. vi. 59, 6, and the thirty dawns of Taittirīya Saṃhitā, iv. 3, 11, 1.
  6. The Arctic Home in the Vedas, 103107.
"https://sa.wiktionary.org/w/index.php?title=योजन&oldid=479976" इत्यस्माद् प्रतिप्राप्तम्