रेणु

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रेणुः, पुं, स्त्री, (रिणातीति । री गतिरेषणयोः + “अजिवृरीभ्यो निच्च ।” उणा० ३ । ३८ । इति णुः ।) धूलिः । इत्यमरः ॥ (यथाह कश्चित् । “मानुषीकरणरेणुरस्ति ते पादयोरिति कथा प्रत्ःइयसी । क्षालयामि तव पादपङ्कजं नाथ ! दारुदृशदोस्तु का भिदा ॥”)

रेणुः, पुं, (री + णुः ।) पर्पटः । रेणुका । पांशुः । इति राजनिर्घण्टः ॥ (यथा, रघुः । ९ । २३ । “दिनकराभिमुखा रणरेणवो रुरुधिरे रुधिरेण सुरद्विषाम् ॥” विडङ्गः । तत्पर्य्यायो यथा, -- “जन्तुघ्नं भस्मकं रेणुः क्रिमिघ्नं चित्रतरु लम् । क्रिमिशत्रुः विडङ्गश्च गर्द्दभं तच्च केवलम् ॥” इति वैद्यकरत्नमालायाम् ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रेणु स्त्री-पुं।

रजः

समानार्थक:रेणु,धूलि,पांसु,रजस्,पराग

2।8।98।2।1

संशप्तकास्तु समयात्संग्रामादनिवर्तिनः। रेणुर्द्वयोः स्त्रियां धूलिः पांसुर्ना न द्वयो रजः॥

 : पिष्टस्य_रजः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रेणु¦ पुंस्त्री॰ री--नु।

१ परागे

२ धूलौ च अमरः।

३ रेणुकायांस्त्री

४ पर्पटे पु॰।

५ पांशौ च राजनि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रेणु¦ mf. (-णुः-णुः)
1. Dust.
2. The pollen of flowers. m. (-णुः) A medi- cinal plant, commonly Khet-Pa4pra
4. E. रि to hurt, Una4di aff. नु |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रेणुः [rēṇuḥ], m., f. [रीयतेः णुः नित् Uṇ.3.38]

Dust, an atom of dust, sand &c.; तुरगखुरहतस्तथा हि रेणुः Ś.1.32.

The pollen of flowers.

A particular measure.-Comp. -उत्पातः rising of dust. -गर्भः an hour-glass.-पदवी a path of dust. -रूषित a. soiled with dust. (-तः) an ass. -वासः a bee. -सारः, -सारकः camphor.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रेणु m. (or f. Siddh. ; or n. g. अर्धर्चा-दि; fr. रि, री)dust , a grain or atom of dust , sand etc. RV. etc.

रेणु m. the pollen of flowers MBh. Ka1v. etc.

रेणु m. powder of anything S3is3.

रेणु m. a partic. measure Lalit. (= 8 त्रस-रेणुस्L. )

रेणु m. N. of a partic. drug , Piper Aurantiacum VarBr2S. Sus3r. (See. रेणुका)

रेणु m. Oldenlandia Herbacea L.

रेणु m. N. of the author of RV. ix , 70 and x , 81 (with the patr. वैश्वामित्र) AitBr. S3rS.

रेणु m. of a descendant of इक्ष्वाकुHariv.

रेणु m. of a son of विकुक्षिR.

रेणु f. N. of a wife of विश्वामित्रHariv.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--the father of रेणुका; a कौशिक and a sage. भा. IX. १५. १२; Br. II. ३२. ११८.
(II)--a branch of कौशिक gotra. Br. III. ६६. ७१. [page३-097+ ३१]

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


REṆU I : A teacher-priest, who was the son of hermit Viśvāmitra and the author of a Sūkta in Ṛgveda. (Aitareya-Brāhmaṇa 7. 17. 7; Ṛgveda 9. 70).


_______________________________
*2nd word in right half of page 648 (+offset) in original book.

REṆU II : King of the dynasty of Ikṣvāku. Reṇukā the wife of the hermit Jamadagni, and the mother of Paraśurāma was the daughter of this King. Reṇu had other names such as Prasenajit, Prasena and Suveṇu. (M. B. Anuśāsana Parva, Chapter 116; Verse 2).


_______________________________
*3rd word in right half of page 648 (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Reṇu is the name of a son of Viśvāmitra in the Aitareya Brāhmaṇa (vii. 17, 7) and the Śāṅkhāyana Śrauta Sūtra (xv. 26, 1).
==Foot Notes==

"https://sa.wiktionary.org/w/index.php?title=रेणु&oldid=503905" इत्यस्माद् प्रतिप्राप्तम्