रोपणाका

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रोपणाका f. a kind of bird RV. AV. ( Sa1y. " a thrush " = शारिका).

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Ropaṇākā is the name of a bird mentioned in the Rigveda[१] and the Atharvaveda.[२] The ‘thrush’ seems to be meant;[३] but Keśava, the commentator on the Kauśika Sūtra,[४] is inclined to understand the word to mean a sort of wood.

  1. i. 50, 12.
  2. i. 22, 4. Cf. Taittirīya Brāhmaṇa, iii. 7, 6, 22.
  3. Śārikā, Sāyaṇa on Rv., loc. cit. On Av. i. 22, 4, he explains it as kāṣṭhaśuka, perhaps a kind of parrot.
  4. xxvi. 20.

    Cf. Zimmer, Altindisches Leben, 92;
    Bloomfield, Hymns of the Atharvaveda, 266;
    Caland, Altindisches Zauberritual, 76, n. 13;
    Whitney, Translation of the Atharvaveda, 23.
"https://sa.wiktionary.org/w/index.php?title=रोपणाका&oldid=474431" इत्यस्माद् प्रतिप्राप्तम्