लामकायन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लामकायन m. patr. fr. लमकg. नडा-दि

लामकायन m. N. of a teacher Nida1nas.

लामकायन m. pl. the descendants of लमकg. उपका-दि.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Lāmakāyana, ‘descendant of Lamaka,’ is often mentioned as an authority in the Lāṭyāyana Śrauta Sūtra,[१] the Nidāna Sūtra,[२] and the Drāhyāyaṇa Śrauta Sūtra;[३] also with the name Saṃvargajit in the Vaṃśa Brāhmaṇa.[४]

  1. iv. 9, 22;
    vi. 9, 18, etc.;
    Weber, Indische Studien, 1, 49.
  2. iii. 12. 13;
    vii. 4, 8, etc.;
    Weber, op. cit., 1, 45.
  3. Weber, op. cit., 4, 384.
  4. Indische Studien, 4, 373.
"https://sa.wiktionary.org/w/index.php?title=लामकायन&oldid=474455" इत्यस्माद् प्रतिप्राप्तम्