अन्वेषणपरिणामाः

  • तेनाभूत् सरयू-र्नाम्ना नदी पुण्यतमा शुभा। यान्यम्भांसि महापार्श्वे खाण्डवारण्यसन्निधौ। हिमवत्कन्दरे याम्येइरावद्व्यूहमध्यतः। इरावती ७ नाम नदी तैस्तुजाता सरिद्वरा।...
    ३५ KB (१,६४१ शब्दाः) - १२:०६, २ मे २०१७
  • सरयूः पुण्या सर्व्वदेवनमस्कृता । इरावती नदी तद्बत् पितृतीर्थाधिवासिनी ॥ यमुना देविका काली चन्द्रभागा दृषद्बती । नदी वेणुमती पुण्या परा वेत्रवती तथा ॥...
    ७ KB (२६५ शब्दाः) - १३:५८, २० मार्च् २०१६
  • सरयूः पुण्या सर्व्वदेवनमस्कृता । इरावती नदी तद्बत् पितृतीर्थाधिवासिनी ॥ यमुना देविका काली चन्द्रभागा दृषद्बती । नदी वेणुमती पुण्या परा वेत्रवती तथा ॥...
    ३४ KB (२,०४९ शब्दाः) - ००:२८, २१ फेब्रवरी २०१७
  • Vitastha 4. E. पञ्च, नदी a river, अच् aff. पञ्चनद/ पञ्च--नद n. the Panjab or country of 5 rivers (viz. the शत-द्रु, विपाशा, इरावती, चन्द्र-भागा, and वितस्ता...
    १५ KB (१,४४४ शब्दाः) - ०२:३८, २८ मे २०१६
  • सुता १४ । इति जटाधरः ॥ (यथा, -- “गङ्गा सरस्वती शोणयमुना सरयूः सची । वेणा इरावती नीला उत्तरात् पूर्ब्बवाहिनी ॥” इति हारीते प्रथमे स्थाने अप्तमेऽध्याये ॥)...
    ३७ KB (४,३५४ शब्दाः) - २३:२३, २० फेब्रवरी २०१७
  • । इति राज- निर्घण्टः ॥ * ॥ (“गङ्गा सरस्वती कोनं यमुना सरयूः सची । वेणा इरावती नीला उत्तरात् पूर्ब्बवाहिनी ॥ हिमवत्-प्रभवा ह्येता हिमसम्भवशीतलाः । समाः...
    २२१ KB (२५,२७३ शब्दाः) - ११:३९, २ मे २०१७
"https://sa.wiktionary.org/wiki/विशेषः:अन्वेषणम्" इत्यस्माद् प्रतिप्राप्तम्