"block" इत्यस्य संस्करणे भेदः

विकिशब्दकोशः तः
(लघु) बॉट: eo:block जोड़ रहा है
(लघु) removing interwiki - replaced by cognate; ऊपरी परिवर्तन
 
पङ्क्तिः २४: पङ्क्तिः २४:
== आधारः ==
== आधारः ==
* आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8
* आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8

[[वर्गः:आङ्गलपदानि]]


= यन्त्रोपारोपितकोशांशः =
= यन्त्रोपारोपितकोशांशः =
पङ्क्तिः ३२: पङ्क्तिः ३०:
{{फलकम्:यन्त्रशोधितकोशार्थः|कोशमूलम् = http://github.com/sanskrit-coders/stardict-sanskrit/tree/master/en-head/computer-shrIkAnta}}
{{फलकम्:यन्त्रशोधितकोशार्थः|कोशमूलम् = http://github.com/sanskrit-coders/stardict-sanskrit/tree/master/en-head/computer-shrIkAnta}}


-n : खण्ड: । (१) अयस्चुम्बकीयवृत्तके, पट्टे वा स्थितस्य दत्तांशस्य अथवा स्मृते: एकांश: । (२) शब्दसंसाधने, खण्डकार्यार्थं अङ्कित: पाठ्यस्य कश्चन भाग: । (1) A unit of data or memory, often, but not exclusively, on a magnetic disk or magnetic tape. (2) In word processing, a portion of text that one marks for performing a block operation
-n : खण्ड: । (१) अयस्चुम्बकीयवृत्तके, पट्टे वा स्थितस्य दत्तांशस्य अथवा स्मृते: एकांश: । (२) शब्दसंसाधने, खण्डकार्यार्थं अङ्कित: पाठ्यस्य कश्चन भाग: । (1) A unit of data or memory, often, but not exclusively, on a magnetic disk or magnetic tape. (2) In word processing, a portion of text that one marks for performing a block operation


[[वर्गः: यन्त्रोपारोपितकोशांशः-आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य]][[वर्गः:आङ्गलपदानि]]
[[वर्गः:आङ्गलपदानि]]
[[वर्गः:यन्त्रोपारोपितकोशांशः-आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य]]
[[वर्गः:आङ्गलपदानि]]

[[ar:block]]
[[ca:block]]
[[chr:block]]
[[cy:block]]
[[de:block]]
[[el:block]]
[[en:block]]
[[eo:block]]
[[es:block]]
[[et:block]]
[[eu:block]]
[[fa:block]]
[[fi:block]]
[[fr:block]]
[[gl:block]]
[[hu:block]]
[[hy:block]]
[[io:block]]
[[it:block]]
[[ja:block]]
[[ka:block]]
[[kk:block]]
[[kn:block]]
[[ko:block]]
[[ku:block]]
[[ky:block]]
[[lt:block]]
[[lv:block]]
[[mg:block]]
[[ml:block]]
[[my:block]]
[[nl:block]]
[[no:block]]
[[pl:block]]
[[pt:block]]
[[ru:block]]
[[simple:block]]
[[sm:block]]
[[sv:block]]
[[ta:block]]
[[te:block]]
[[th:block]]
[[tl:block]]
[[tr:block]]
[[uk:block]]
[[uz:block]]
[[vi:block]]
[[wa:block]]
[[zh:block]]

०९:१९, २ मे २०१७ समयस्य संस्करणम्

आङ्ग्लपदम्[सम्पाद्यताम्]

संस्कृतानुवादः[सम्पाद्यताम्]

  • विभागः
  • अवरॊधः

व्याकरणांशः[सम्पाद्यताम्]

पुंल्लिङ्गम् [Masculine ]

उदाहरणवाक्यम्[सम्पाद्यताम्]

  • मम गृहं कॊरमङ्गलॆ चतुर्थॆ विभागॆ अस्ति ।
  • अस्माकं नगरॆ यदा मर्गस्य अवरॊधः भवति तदा गमनागमनॆ एव बहु समयः व्यर्थः भवति ।

अन्यभाषासु[सम्पाद्यताम्]

आधारः[सम्पाद्यताम्]

  • आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : खण्ड: । (१) अयस्चुम्बकीयवृत्तके, पट्टे वा स्थितस्य दत्तांशस्य अथवा स्मृते: एकांश: । (२) शब्दसंसाधने, खण्डकार्यार्थं अङ्कित: पाठ्यस्य कश्चन भाग: । (1) A unit of data or memory, often, but not exclusively, on a magnetic disk or magnetic tape. (2) In word processing, a portion of text that one marks for performing a block operation

"https://sa.wiktionary.org/w/index.php?title=block&oldid=482134" इत्यस्माद् प्रतिप्राप्तम्