वृषभः

विकिशब्दकोशः तः
वृषभः

संस्कृतम्[सम्पाद्यताम्]

  • वृषभः, वराहः, वृष, बलीवर्द, गो, आटीकर, उक्षाण, उस्र, ॠषभः, उह्रः, पुङ्गवः, बलीवर्दः, गोः, उस्रियः, कर्मकारः, गन्धमैथुनः, गर्गः, गवाम्पतिः, गवराजः, गवेन्द्रः, गोभर्तृः, गोनाथः, गोपतिः, गोराजः, गोवृषः, गोवृषभः, दोगः, निषधः, बाहुलेयः, बरीवर्दः, भरण्डः, प्रोष्ठः, रोहिणीरमणः, वाहः, वंसगः, वराहः, वित्सनः, वृष्णिः, शाद्वलः, शङ्कः, शक्करिः, शांकरः, शीभ्यः, शिववाहनः, सधिः, सहरिः, हन्तुः, सौरभेयः, स्थूरः, सुरभितनयः, कुम्भः।

लिङ्ग[सम्पाद्यताम्]

नामः[सम्पाद्यताम्]

  • वृषभः नाम पुङ्गव, प्राणिन्।
  1. गोवम्शे पुरुषः

भारतीयधेनुजातयः[सम्पाद्यताम्]

  1. पोन्वर्[१]
  2. नागोरि[२]
  3. निरम्मारि[३]
  4. कण्कन्ध[४]
  5. माळ्वी[५]
  6. डाङकी[६]
  7. खिलारी[७]
  8. अमृत्महल्[८]
  9. कृष्णा[९]
  10. मलनाडु गिद्दा[१०]
  11. जावारि[११]
  12. हालिक्कर्[१२]
  13. ओन्कोळ्[१३]
  14. कान्कायम्[१४]
  15. उम्बलच्चेरि[१५]
  16. बारागुर्[१६]
  17. कासर्कोड् ह्रस्वा- कपिला[१७]
  18. हरियाना[१८]
  19. तार्पार्कार्[१९]
  20. कान्क्रेज्[२०]
  21. डियोनि[२१]
  22. लाल् कन्धारी[२२]
  23. गालावो[२३]
  24. सहिवाळ्[२४]
  25. सिन्धी[२५]
  26. ऱात्ती[२६]
  27. गीर्[२७]
  28. गम्गात्तिरि[२८]
  29. वेच्चूर्[२९]#

अनुवादाः[सम्पाद्यताम्]

फलकम्:स्त्रील्लिम्गः धेनुः

  1. https://web.archive.org/web/20100704030816/http://eng.gougram.org/wp-content/uploads/tali/1_ponwar_e.png
  2. https://web.archive.org/web/20100704031221/http://eng.gougram.org/wp-content/uploads/tali/2_nagori_e.png
  3. https://web.archive.org/web/20100704030918/http://eng.gougram.org/wp-content/uploads/tali/3_nimari_e.png
  4. https://web.archive.org/web/20100704031129/http://eng.gougram.org/wp-content/uploads/tali/4_kenkhatha_e.png
  5. https://web.archive.org/web/20100704030929/http://eng.gougram.org/wp-content/uploads/tali/5_malvi_e.png
  6. https://web.archive.org/web/20100704031057/http://eng.gougram.org/wp-content/uploads/tali/6_dangi_e.png
  7. https://web.archive.org/web/20100704030724/http://eng.gougram.org/wp-content/uploads/tali/7_khilari_e.png
  8. https://web.archive.org/web/20100704030551/http://eng.gougram.org/wp-content/uploads/tali/8_amrith_mahal_e.png
  9. https://web.archive.org/web/20100704030713/http://eng.gougram.org/wp-content/uploads/tali/9_krishna_e.png
  10. https://web.archive.org/web/20100704030942/http://eng.gougram.org/wp-content/uploads/tali/10_malenadu_gidda_e.png
  11. https://web.archive.org/web/20100704031118/http://eng.gougram.org/wp-content/uploads/tali/11_javari_e.png
  12. https://web.archive.org/web/20100704030619/http://eng.gougram.org/wp-content/uploads/tali/12_hallikar_e.png
  13. https://web.archive.org/web/20100704030837/http://eng.gougram.org/wp-content/uploads/tali/13_ongole_e.png
  14. https://web.archive.org/web/20100704030826/http://eng.gougram.org/wp-content/uploads/tali/14_kangayam_e.png
  15. https://web.archive.org/web/20100704031108/http://eng.gougram.org/wp-content/uploads/tali/15_umblacheri_e.png
  16. https://web.archive.org/web/20100704030700/http://eng.gougram.org/wp-content/uploads/tali/16_baraguru_e.png
  17. https://web.archive.org/web/20100704030634/http://eng.gougram.org/wp-content/uploads/tali/17_kasaragod_e.png
  18. https://web.archive.org/web/20100704030647/http://eng.gougram.org/wp-content/uploads/tali/18_haryana_e.png
  19. https://web.archive.org/web/20100704031231/http://eng.gougram.org/wp-content/uploads/tali/19_tharparkar_e.png
  20. https://web.archive.org/web/20100704030749/http://eng.gougram.org/wp-content/uploads/tali/20_kankrej_e.png
  21. https://web.archive.org/web/20100704031015/http://eng.gougram.org/wp-content/uploads/tali/21_deoni_e.png
  22. https://web.archive.org/web/20100704030736/http://eng.gougram.org/wp-content/uploads/tali/22_lal_kandhari_e.png
  23. https://web.archive.org/web/20100704031206/http://eng.gougram.org/wp-content/uploads/tali/23_gaolao_e.png
  24. https://web.archive.org/web/20100704030905/http://eng.gougram.org/wp-content/uploads/tali/24_sahiwal_e.png
  25. https://web.archive.org/web/20100704030804/http://eng.gougram.org/wp-content/uploads/tali/25_sindhi_e.png
  26. https://web.archive.org/web/20100704030850/http://eng.gougram.org/wp-content/uploads/tali/26_rathi_e.png
  27. https://web.archive.org/web/20100704030605/http://eng.gougram.org/wp-content/uploads/tali/27_gir_e.png
  28. https://web.archive.org/web/20100704031043/http://eng.gougram.org/wp-content/uploads/tali/28_gangatiri_e.png
  29. https://web.archive.org/web/20100704031143/http://eng.gougram.org/wp-content/uploads/tali/29_vechur_e.png

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वृषभः, पुं, (वृष सेचने । वृष + “ऋषिवृषिभ्यां कित् ।” उणा० ३ । १२३ । इति अभच् । स च कित् ।) वृषः । (यथा, मनौ । ९ । ५० । “यदन्यगोषु वृषभो वत्सानां जनयेच्छतम् ॥”) श्रेष्ठः । (यथा, महाभारते । ३ । ३३ । ८७ । “सृञ्जयैः सह कैकेयैर्व्वृष्णीनां वृषभेण च ॥”) वैदर्भीरीतिभेदः । इति मेदिनी ॥ आदिजिनः । इति हेमचन्द्रः ॥ कर्णरन्ध्रम् । ऋषभनामौष- धम् । इत्युणादिकोषः ॥ * ॥ (चतुर्व्विधपुरु- षान्तर्गतपुरुषविशेषः । यथा, -- “शशके पद्मिनी तुष्टा चित्रिणी रमते मृगम् । वृषभे शङ्खिनी तुष्टा हस्तिनी रमते हयम् ॥” इति रतिमञ्जरी ॥) गोशब्दे अलिखनात् प्रसङ्गादत्र आतिदेशिक- गोहत्या लिख्यते । “गामाहारं प्रकुर्व्वन्तं पिबन्तं यो निवारयेत् । याति गोविप्रयोर्मध्ये गोहत्याञ्च लभेत्तु सः ॥ दण्डैर्गास्ताडयन्मूढो यो विप्रो वृषवाहनः । दिने दिने गवां हत्यां लभते नात्र संशयः ॥ ददाति गोभ्य उच्छिष्टं भोजयेद्वृषवाहकम् । भोजयेद्वृषवाहान्नं स गोहत्यां लभेद्ध्रुवम् ॥ वृषलीपतिं याजयेद्यो भुङ्क्तेऽन्नं तस्य यो नरः । गोहत्याशतकं सोऽपि लभते नात्र संशयः ॥ पादं ददाति वह्नौ यो गाञ्च पादेन ताडयेत् । गृहं विशेदधौताङ्घ्रिः स्नात्वा गोवधमालभेत् ॥ यो भुङ्क्तेऽस्निग्धपादेन शेते स्निग्धाङ्ध्रिरेव च । सूर्य्योदये च द्बिर्भाजी स गोहत्यां लभेत् ध्रुवम् ॥ अवीरान्नञ्च यो भुङ्क्ते योनिजीवी च ब्राह्मणः । यस्त्रिसन्ध्याविहीनश्च स गोहत्यां लभेद्ध्रुवम् ॥ पितॄंश्च पर्व्वकाले च तिथिकाले च देवताः । न सेवतेऽतिथिं यो हि स गोहत्यां लभेद्ध्रुवम् ॥ स्वभर्त्तरि च कृष्णे वा भेदबुद्धिं करोति या ॥ कटूक्त्या ताडयेत् कान्तं सा गोहत्यां लभेत् ध्रुवम् । गोमार्गं खननं कृत्वा ददाति शस्यमेव च । तडागे वा तदूर्द्ध्वे वा स गोहत्यां लभेद् ध्रुवम् ॥ प्रायश्चित्तं गोवधस्य यः करोति व्यतिक्रमम् । अर्थलोभादथाज्ञानात् स गोहत्यां लभेत् ध्रुवम् ॥ राजके दैवके यत्नाद्गोस्वामी गां न पालयेत् । दुःखं ददाति यो भूढो गोहत्यां लभते ध्रुवम् ॥ प्राणिनं लङ्घयेद् यो हि देवार्च्चामनलं जलम् । नैवेद्यं पुष्पमन्नञ्च स गोहत्यां लभेद्ध्रुवम् ॥ शश्वन्नास्तीति यो वादी मिथ्यावादी प्रतारकः । देवद्वेषी गुरुद्वेषी स गोहत्यां लभेद्ध्रुवम् ॥ देवताप्रतिमां दृष्ट्वा गुरुं वा ब्राह्मणं सति ! । न सम्भ्रमान्नमेद्यो हि स गोहत्यां लभेत् ध्रुवम् ॥ न ददात्याशिषं कोपात् प्रणताय च यो द्विजः । विद्यार्थिने च विद्याञ्च स गोहत्यां लभेत् ध्रुवम् ॥ गोहत्या ब्रह्महत्या च कथिता चातिदेशिकी । यथा श्रुतं सूर्य्यवक्त्रात् किं भूयः श्रोतुमिच्छसि ॥” इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे २७ अध्यायः ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वृषभः [vṛṣabhḥ], [वृष्-अभच् किच्च Uṇ.3.112]

A bull.

Any male animal.

Anything best or eminent of its class (at the end of comp.); द्विजवृषभः Ratn.1.5; किं नास्ति त्वयि सत्यमात्यवृषभे यस्मिन् करोमि स्पृहाम् 4.2.

The signTaurus of the zodiac.

A kind of drug; cf. ऋषभ.

An elephant's ear.

The orifice or hollow of the ear.

Justice (धर्म personified); Mb.12.43.8. -भा N. of the three lunar mansions (viz. of मघा, पूर्व-फल्गुनी, and उत्तर-फल्गुनी). -Comp. -ईक्षणः N. of Viṣṇu. -केतुः, -गतिः, -ध्वजः epithets of Śiva; पुत्रीकृतो$सौ वृषभध्वजेन R. 2.36; Ku.3.62. -यानम् a car drawn by oxen. -षोडशा (pl.) fifteen cows and a bull; ज्येष्ठस्तु जातो ज्येष्ठायां हरेद् वृषभषोडशाः Ms.9.124. -स्कन्ध a. broad-shouldered.

"https://sa.wiktionary.org/w/index.php?title=वृषभः&oldid=508525" इत्यस्माद् प्रतिप्राप्तम्