शक्वरी

विकिशब्दकोशः तः

निर्वचनम्- शक्नोते:। एतासाम् ऋचां साहाय्येन इन्द्र: वृत्रं हन्तुं शक्तवान्।- यास्क: १.३

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शक्वरी, स्त्री, (शक्नोति कर्म्माणि कर्त्तुमिति । शक + “स्नामदिपदीति ।” उणा० ४ । ११२ । इति वणिप् । “वनो रच ।” ४ । १ । ७ । इति ङीब्रौ ।) अङ्गुली । इति सिद्धान्तकोमुद्या- मुणादिवृत्तिः ॥ नदीविशेषः । मेखला । छन्दो- भेदः । इति मेदिनी ॥ स तु चतुर्द्दशाक्षरपाद- वृत्तम् । तद्भेदा यथा । असंवाधा १ वसन्त- तिलकम् २ सिंहोद्धता ३ अपराजिता ४ प्रह- रणकलिका ५ वासन्ती ६ लोला ७ नान्दीमुखी ८ । इति छन्दोमञ्जरी ॥ (ऋक् । यथा, ऋग्- वेदे । १० । ७१ । ११ । “ऋचां त्वः पोषमास्ते पुपुष्वान् गायत्त्रं त्वो गायति शक्वरीषु ॥” * ॥ शक्नोति क्षीरादिप्रदानेन तद्बन्तं प्रीणयितुं स्पर्शनेन वा पापमपनेतुमिति । शक + वनिप् । ङीब्रौ च । गौः । इति निघण्टुः । २ । ११ ॥)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शक्वरी f. See. below.

शक्वरी f. pl. (wrongly written शक्करीor शर्करी)N. of partic. verses or hymns ( esp. of the महानाम्नीverses belonging to the शाक्वर- सामन्) RPra1t. Gobh.

शक्वरी f. a partic. metre (in Vedic texts of 7 x 8 syllables , and therefore called सप्त-पदा, later any metre of 4 x 14 syllables e.g. the वसन्त-तिलकSee. ) TS. Ka1t2h. ChUp. etc.

शक्वरी f. pl. water AV. VS. Gobh.

शक्वरी f. du. the arms Naigh. ii , 4

शक्वरी f. sg. a cow AV. Pan5cavBr. (See. Naigh. ii , 11 )

शक्वरी f. a finger L.

शक्वरी f. a river Un2. iv , 112 Sch.

शक्वरी f. N. of a river L.

शक्वरी f. a girdle , Ka1vya7d. iii , 149 .

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Śakvarī, fem. plur., denotes the Śakvarī verses, known also as the Mahānāmnī verses, to which the Śākvara Sāman (chant) is sung. This sense seems to occur in the Rigveda,[१] and is certain later.[२]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शक्वरी स्त्री.
= महानामनी (7 x 8) ऋचाएं, जै.ब्रा. I.194।

  1. vii. 33, 4;
    x. 71, 14;
    Nirukta, i. 8.
  2. Av. xiii. 1, 5;
    Taittirīya Saṃhitā, ii. 2, 8, 5;
    6, 2, 3;
    iii. 4, 4, 1;
    v. 4, 12, 2;
    Kāṭhaka Saṃhitā, xxvi. 4;
    Pañcaviṃśa Brāhmaṇa, x. 6, 5;
    xii. 13, 12;
    Taittirīya Brāhmaṇa, ii. 1, 5, 11;
    Śatapatha Brāhmaṇa, iii. 3, 1, 1;
    9, 2, 17, etc.

    Cf. Keith, Aitareya Āraṇyaka, 258 et seq.
"https://sa.wiktionary.org/w/index.php?title=शक्वरी&oldid=480441" इत्यस्माद् प्रतिप्राप्तम्