शालङ्कायन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शालङ्कायनः, पुं, (शलङ्कस्यापत्यम् । “नडादिभ्यः फक् ।” ४ । १ । ९९ । इति फक् ।) मुनिविशेषः । नन्दी । इति मेदिनी ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शालङ्कायन¦ पृ॰ ऋषिभेदे शालग्रामशब्दे दृश्यम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शालङ्कायन¦ m. (-नः)
1. The name of a saint.
2. S4IVA'S attendant NANDI
4.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शालङ्कायन m. (also written साल्) patr. fr. शलङ्कg. नदा-दि

शालङ्कायन m. N. of a ऋषि(son of विश्वामित्र; pl. = -S3 शालङ्कायन's , descendants) A1s3vS3r. MBh. Pan5cat.

शालङ्कायन m. of one of शिव's attendants L.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Śālaṅkāyana, ‘descendant of Śalaṅku,’ is the patronymic of a teacher in the Vaṃśa Brāhmaṇa.[१]

  1. Indische Studien, 4, 383;
    Āśvalāyana Śrauta Sūtra, xii. 10, 10;
    Āpastamba Śrauta Sūtra, xxiv. 9, 1. Cf. Weber, Indian Literature, 75;
    Indische Studien, 1, 49.
"https://sa.wiktionary.org/w/index.php?title=शालङ्कायन&oldid=504883" इत्यस्माद् प्रतिप्राप्तम्