शास

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शास, उ क्ष लु शासने । इति कविकल्पद्रुमः ॥ (अदा०-पर०-सक०-सेट् । क्तावेट् ।) उ, शासित्वा शिष्ट्वा । क्ष, शासति । लु, शास्ति । शास्ति यश्चाज्ञया राज्ञः स सम्राडित्यमरः । इति दुर्गादासः ॥

शास ङ उ आशिषि । इति कविकल्पद्रुमः ॥ (भ्वा०-अदा० च-आत्म०-सक०- सेट् ।) आङ्पूर्ब्बा इति केवलानामन्यपूर्ब्बा- णाञ्च प्रयोगनिरासार्थम् । किन्तु इदं गुरुभ्यः पूर्ब्बेभ्यो नमो वाकं प्रशास्महे । इत्युत्तरचरिते प्रपूर्ब्बोऽपि दृश्यते । ङ, आशासते । उ, आशा- सित्वा आशास्त्वा । पञ्चमस्वरानुबन्धसामर्थ्यात् क्त्राप्रत्ययस्य न यप् समासाभावादिति गोविन्द- भट्टः । किन्तु अस्य उदनुबन्धफलं छन्दस्येवेति धातुप्रदीपः । ल ङ, आशास्ते शासु ङिद्धस ङे इत्यत्र जक्षादीयशास्तेरेव ग्रहणादस्योपधाया इकारो न स्यात् । आशीरिष्टार्थाशंसनम् । इच्छायामित्यन्ये । इति दुर्गादासः ॥

शास ल ङ आशिषि । इति कविकल्पद्रुमः ॥ (भ्वा०-अदा० च-आत्म०-सक०- सेट् ।) आङ्पूर्ब्बा इति केवलानामन्यपूर्ब्बा- णाञ्च प्रयोगनिरासार्थम् । किन्तु इदं गुरुभ्यः पूर्ब्बेभ्यो नमो वाकं प्रशास्महे । इत्युत्तरचरिते प्रपूर्ब्बोऽपि दृश्यते । ङ, आशासते । उ, आशा- सित्वा आशास्त्वा । पञ्चमस्वरानुबन्धसामर्थ्यात् क्त्राप्रत्ययस्य न यप् समासाभावादिति गोविन्द- भट्टः । किन्तु अस्य उदनुबन्धफलं छन्दस्येवेति धातुप्रदीपः । ल ङ, आशास्ते शासु ङिद्धस ङे इत्यत्र जक्षादीयशास्तेरेव ग्रहणादस्योपधाया इकारो न स्यात् । आशीरिष्टार्थाशंसनम् । इच्छायामित्यन्ये । इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शास¦ आशीर्वादे अदा॰ आत्म॰ सक॰ सेट् क्त्वा वेट्। पाये-णाङ् पूर्वः। आशास्ते आशासिष्ट
“इद कविभ्यः पू॰र्वेभ्योनमोवाकं प्रशास्महे” उत्तरचरितोक्तेरन्यपूर्वोऽपि।

शास¦ शासने अदा॰ पर॰ द्विक॰ सेट् क्त्वा वेट्। शास्ति अशासत्

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शासः [śāsḥ], Ved.

An order, command.

Praise (स्तुति).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शास m. order , command RV.

शास m. ( शास)a commander , ruler , chastiser RV.

शास m. N. of the hymn x , 152 AitBr.

शास m. of its author (having the patr. भारद्वाज) Anukr.

शास m. (for 1. See. p. 1068 , col. 3) a butcher's knife Br. S3rS.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Śāsa denotes in the Brāhmaṇas[१] a ‘sword’ or ‘knife.’

  1. Aitareya Brāhmaṇa, vii. 17, 5;
    Śāṅkhāyana Śrauta Sūtra, xv. 25, 1 (of the knife to be used in slaying Śunaḥśepa);
    Śatapatha Brāhmaṇa, iii. 8, 1, 4, 5;
    xiii. 2, 3, 16.
"https://sa.wiktionary.org/w/index.php?title=शास&oldid=474796" इत्यस्माद् प्रतिप्राप्तम्