शिञ्जार

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिञ्जार m. N. of a man RV.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Śiñjāra is the name of a Ṛṣi twice mentioned in the Rigveda[१] along with Kaṇva, Priyamedha, Upastuta, and Atri. Geldner[२] takes the word either as a name of Atri or an adjective.

  1. viii. 5, 25;
    x. 40, 7. Cf. Ludwig, Translation of the Atharvaveda, 3, 139.
  2. Rigveda, Glossar, 179.
"https://sa.wiktionary.org/w/index.php?title=शिञ्जार&oldid=474804" इत्यस्माद् प्रतिप्राप्तम्