श्लेष्मन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्लेष्मन् पुं।

कफः

समानार्थक:कफ,श्लेष्मन्

2।6।62।2।4

शुक्रं तेजोरेतसी च बीजवीर्येन्द्रियाणि च। मायुः पित्तं कफः श्लेष्मा स्त्रियां तु त्वगसृग्धरा॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्लेष्मन्¦ पु॰ श्लिष--मनिन्। कफ अमरः। श्लेष्मस्वरूपादिकंमावप्रकाशाद्युक्तं कफशब्दे

१६

७६ पृ॰ दृश्यम्। तत्प्रकृतिकलक्षणम्
“गम्भोरबुद्धिः स्थूलाङ्ग स्निग्धकेशोमहाबलः। सुप्नो जलाशयालोकी श्लेष्मप्रकृतिको नरः”। तत्कर्माणि यया
“स्नोहो बन्धः स्थिरत्वञ्च गौरवं दृष्यताबलम्। क्षमाधृतिरलोभश्च कफकर्माविकारजम्”। श्लेष्म-करद्रव्याणि कफकरशब्दे

१६

७७ पृ॰ दृश्यानि। अन्यानियथा
“मोजनानन्तरं स्नानं जलपानं विना तृषा। तिल-तैलं स्विग्धतैलं स्निग्धमामलकीद्रवम्। पर्य्युषितान्नंतक्रञ्च पक्वरम्भाफलं दधि। माषाम्बुशर्करातोयं सु-स्निग्धस्थलसेवनम्। नारिकेलोदकं रूक्षस्नानं पर्य्युषितंजलम्। तरुमुञ्जापक्वफलं सुपक्वकर्कटीस्मलम्। स्वात-स्नानञ्च वर्षासु मूलकं श्लेष्मवारणम् तज्जल ब्रह्मरन्ध्रेच महावीर्य्यविनाशनम्”। श्लेष्मनाशकद्रव्याणि कफघ्नी-शब्दे

१६

७७ पु॰ दृश्यानि। अन्यानि च यमा
“वह्निस्वेदं[Page5158-a+ 38] भृष्टभङ्गं पक्वतैलं विशोषकम्। भ्रमणं शुष्कमक्ष्यञ्चशष्कपक्वहरीतकी। पिण्डारकमपक्वञ्च रम्भःफलमपककम्। वेशवारसिन्धुवारमनाहारमपामकम्। सघृतं रोच-नाचूर्णं सघृतं शुष्कशर्करम्। मरीचं पिप्पलीं शुष्कमा-र्द्रकं जीरकं मधु। द्रव्याण्येतानि गन्धर्वि! सद्यः श्लेष्महराणि च” ब्रह्मवै॰ ब्रह्म॰

१६ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्लेष्मन्¦ m. (-ष्मा) The phlegmatic humour, one of the three principal humours or fluids of the body. E. श्लिष् to embrace or adhere to, (the body,) aff. मनिन् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्लेष्मन् [ślēṣman], m. [श्लिष्-मनिन् Uṇ.4.157]

Phlegmatic humour; गुडेन वर्धितः श्लेष्मा सुखं वृद्ध्या निपात्यते Pt.3.62.

Mucus (of the eye); स सुप्त इव चाण्डालः श्लेष्मापिहितलोचनः Mb.12.141.44. -n. A band, cord. -Comp. -अतिसारः dysentery produced by vitiated phlegm. -ओजस् n. the phlegmatic humour. -कटाहकः a spittoon.

घ्ना, घ्नी the Arabian jasmine.

the hog-weed. -धातुः the phlegmatic humour.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्लेष्मन् m. phlegm , mucus , rheum , the phlegmatic humour (one of the three humours of the body = कफ; See. धातु) S3Br. Ya1jn5. Sus3r. MBh. etc.

श्लेष्मन् n. a band , cord , string AitBr. Ka1t2h.

श्लेष्मन् n. lime , glue etc. A1past.

श्लेष्मन् n. the fruit of Cordia Latifolia Vishn2. ( Sch. )

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Śleṣman means generally that with which parts of a thing are joined together (from śliṣ, ‘join’): with reference to a hide,[१] ‘laces’ of some sort may be intended; to a chariot,[२] ‘bonds’ or ‘cords’ are probably meant; and to wood,[३] ‘glue’ is perhaps the sense.

  1. Aitareya Brāhmaṇa, v. 32, 6;
    Jaiminīya Upanisad Brāhmaṇa, iii. 17, 3;
    Chāndogya Upaniṣad, iv. 17, 4.
  2. Kāṭhaka Saṃhitā, xxxiv. 9. Cf. Pañcaviṃśa Brāhmaṇa, xvi. 1, 13, where a chariot (Ratha) is called śleṣmavant, ‘tied with ropes.’
  3. Kauṣītaki Brāhmaṇa, vi. 12. Cf. the Upaniṣads, cited in n. 1, and Sāṅkhāyana Āraṇyaka, ii. 1, which looks like a bad secondary version of the passage in the Jaiminīya.
"https://sa.wiktionary.org/w/index.php?title=श्लेष्मन्&oldid=474879" इत्यस्माद् प्रतिप्राप्तम्