श्वयथ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्वयथ m. swelling S3Br.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Śvayatha in the Śatapatha Brāhmaṇa[१] means ‘swelling.’ Possibly śīyathu, the disease prevalent in Videha according to the Baudhāyana Śrauta Sutra,[२] was a kind of ‘swelling’ (? goitre).

  1. iv. 2, 1, 11 (of the eye, in a myth).
  2. ii. 5: Caland, Über das rituelle Sūtra des Baudhāyana, 35, 36.
"https://sa.wiktionary.org/w/index.php?title=श्वयथ&oldid=474883" इत्यस्माद् प्रतिप्राप्तम्