श्वापद

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्वापदः, पुं, (शुन इव पदं यस्य । “शुनो दन्त- दंष्ट्राकर्णकुन्दवराहपुच्छपदेषु ।” ६ । ४ । १३७ । इत्यस्य वार्त्तिकोक्त्या दीर्घः ।) हिंस्रपशुः । इति हेमचाद्रः ॥ (यथा, विष्णुपुराणे । १ । ५ । ५१ । “श्वापदो द्विखुरो हस्ती वानरः पक्षिपञ्चमः । औदकाः पशवः षष्ठाः सप्तमास्तु सरीसृपाः ॥”) व्याघः । इति शब्दरत्नावली ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्वापद¦ पु॰ शुन इवापदस्मात् अचसमा॰।

१ हिंसपशौ हेमच॰

२ व्याघ्रे च शब्दर॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्वापद¦ mfn. (-दः-दी-दं) Ferocious, savage, relating or belonging to a beast of prey. m. (-दः)
1. A beast of prey in general.
2. A tiger. E. श्वन् a dog, आपद् to resemble, aff. अच्; or श्वपद with अण् added.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्वापद [śvāpada], a. (-दी f.) Savage, ferocious.

दः A beast of prey, wild beast.

A tiger.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्वापद/ श्वा--पद m. ( श्वा-) n. a beast of prey , wild -bbeast RV. etc.

श्वापद/ श्वा--पद m. a tiger L.

श्वापद/ श्वा--पद m. pl. N. of a people Ma1rkP. ( w.r. स्वाप्)

श्वापद/ श्वा--पद mfn. relating or belonging to a wild beast(= शौवापद) Pa1n2. 7-3 , 9

श्वापद/ श्वा-पद श्वा-विध्etc. See. p. 1105 , col. 2.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the Asura whose city is in Tatvalam. Br. II. २०. १८.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Śvāpada, like Śvapad, denotes a ‘savage animal’ or ‘beast of prey.’ It is mentioned in the Rigveda,[१] in the Atharvaveda,[२] and occasionally later.[३]

  1. x. 16, 6.
  2. xi. 10, 8.
  3. Śatapatha Brāhmaṇa, v. 5, 4, 10 (where the tiger, Śārdūla, is mentioned as the chief of them);
    xii. 2, 4, 16;
    Bṛhadāraṇyaka Upaniṣad, i. 4, 29;
    Śāṅkhāyana Āraṇyaka, xii. 16, etc.
"https://sa.wiktionary.org/w/index.php?title=श्वापद&oldid=474887" इत्यस्माद् प्रतिप्राप्तम्