स्तोत्र

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्तोत्रम्, क्ली, (स्तूयतेऽनेनेति । स्तु + “दाम्नीशस- युयुजेति ।” ३ । २ । १८२ । इति ष्ट्रन् ।) स्तवः । इत्यमरः । १ । ६ । ११ ॥ तच्चतुर्व्विधं यथा मात्स्ये १२१ अध्याये । “अत्र वो वर्णयिष्यामि विधिं मन्वन्तरस्य तु । ऋचो यजूंषि सामानि तथावत् प्रति दैवतम् । विधिहोत्रं तथा स्तोत्रं पूर्व्ववत् संप्रवर्त्तते ॥ द्रव्यस्तोत्रं कर्म्मस्तोत्रं विधिस्तोत्रं तथैव च । तथैवाभिजनस्तोत्रं स्तोत्रमेतच्चतुष्टयम् ॥ मन्वन्तरेषु सर्व्वेषु यथा भेदाद्भवन्ति ये । प्रवर्त्तयन्ति तेषां वै ब्रह्मस्तोत्रं पुनः पुनः ॥”

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्तोत्र नपुं।

स्तुतिः

समानार्थक:स्तव,स्तोत्र,स्तुति,नुति,वर्ण,स्तोम

1।6।11।2।5

अभिशापः प्रणादस्तु शब्दः स्यादनुरागजः। यशः कीर्तिः समज्ञा च स्तवः स्तोत्रं स्तुतिर्नुतिः॥

पदार्थ-विभागः : , गुणः, शब्दः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्तोत्र¦ न॰ स्तु--ष्ट्रन्।

१ स्तर्व--गुणकर्मादिभिः प्रशंसने अमरः। द्रव्यस्तोत्र कर्मस्तोत्रं विधिस्तोत्रं तथैव च। तथैवाभि-जनस्तोत्रं स्तोत्रमेतच्चर्विधम्” मत्स्यपु॰

१२

३ अ॰द्रव्याद्युपाधिकतया स्तवस्य चातुर्विध्यमुक्तम्।

२ स्तुतिसाधनेवाक्ये स्तुविश्च मुणिनमुपसर्जनीकृत्य तन्निष्ठानां गुणानांप्राधान्ये न कथनरूपा ऋग्वेदभाष्ये लक्षिता। यथायो देवदत्तः स चतुर्वेदाभिज्ञ इत्युक्ते सर्व जना स्तुति-मवगच्छन्ति यद्यपि ष्टुञ्स्तुतौ शनसु स्तुतावित्ये करशौतथापि प्रतिगीतमन्त्रसाध्यं स्तोत्रम अप्रतिगीतमन्त्र-साध्यं शस्त्रमिति तयोर्विवेक इति च तत्रोक्ते प्रति-गीतमन्त्रसाध्ये

३ स्तवने गुणकथने च। शस्त्रशब्दे प्रति-गीतमन्त्रे इति यदुक्तं तत्र अप्रगीतमन्त्रे इत्येववोध्यम्। प्रगीतमृग्जातं शस्त्रमिति वृ॰ उ॰ भष्य-टीकायासानन्दगिरिणीक्ते

४ प्रगीते ऋग्जाते च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्तोत्र¦ n. (-त्रं) Praise, eulogium. E. ष्टु to praise, aff. ष्ट्रन् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्तोत्रम् [stōtram], [स्तु-ष्ट्रन्]

Praise, eulogium.

A hymn of praise, panegyric; सकलगणवरिष्ठः पुष्पदन्ताभिधानो रुचिर- मलघुवृत्तैः स्तोत्रमेतच्चकार Śiva-mahimna.33.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्तोत्र n. praise , eulogium , a hymn of praise , ode RV. etc.

स्तोत्र n. (in ritual) N. of the texts or verses which are sung (in contradistinction to the शस्त्रs [q.v.] which are recited) TS. Br. S3rS.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--of गदाधर, by ब्रह्मा; फलकम्:F1: वा. १०९. २७-31.फलकम्:/F by शिव. फलकम्:F2: Ib. १०९. ४३. ५०.फलकम्:/F

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Stotra denotes the ‘song’ of the Udgātṛ and his assistant priests (see Ṛtvij), just as Śastra denotes the ‘recitation’ of the Hotṛ and his assistants. The word has this technical sense quite frequently in the later Saṃhitās and the Brāhmaṇas.[१]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्तोत्र न.
शस्त्र ‘जिसका वाचन किया जाता है, के विपरीत मुख्यतः ऋ.वे. से ली गई ऋचाओं पर निबद्ध गान (अप्रगीतमन्त्रसाध्या स्तुतिः शस्त्रम्, प्रगीतमन्त्रसाध्या स्तुतिः शस्त्रम्, प्रगीतमन्त्रसाध्या स्तुतिः स्तोत्रम्)। यह सदैव शस्त्र का पूर्ववर्ती होता है, आश्व.श्रौ.सू. 5.1०.1 (स्तोत्रमग्रे शस्त्रात्)। वह गान, जिसमें असंख्य राग बद्ध होते हैं एवं स्तोभ जोड़े जाते हैं एवं अनेक रूपों (स्तोम) में गाये जाते हैं। सभी स्तोत्रों का गायन ‘उद्गाता’ ‘प्रस्तोता’ एवं प्रतिहर्ता के द्वारा किया जाता है। कभी-कभी यजमान भी उनके गायन में सम्मिलित हो जाता है, आप.श्रौ.सू. 12.17.1112. बहिष्पवमान को छोड़कर सभी स्तोत्र औदुम्बरी के निकट ‘सदस्’ में गाये जाते हैं ः (गायन के समय) ‘उद्गाता’ का मुख उत्तर, प्रस्तोता का पश्चिम एवं प्रतिहर्ता का पूर्व की ओर होता है। ‘अगिन्ष्टोम’ में बारह स्तोत्र होते हैं (5 + 5 + 2); प्रत्येक सवन का प्रथम स्तोत्र ‘पवमान’ कहलाता है, प्रथम ‘आज्य स्तोत्र’ को क्षुल्लक वैश्वदेव एवं धुर्य भी कहते हैं। मध्याह्न में माध्यन्दिन पवमान होता है; द्वितीय पृष्ठ्य वामदेव्य होता है; तृतीय नौधस् एवं चतुर्थ कालेय। तृतीय सत्र (सायंसवन) में आर्भव पवमान एवं अग्निष्टोम (अथवा यज्ञायज्ञीय) गान होता है; द्रष्ट. स्तोत्रवृद्धी, जै.ब्रा. II.7।

  1. Taittirīya Saṃhitā, iii. 1, 2, 4;
    Kāṭhaka Saṃhitā, xxix. 2;
    Aitareya Brāhmaṇa, ii. 37, 4;
    iii. 46, 8;
    iv. 12, 6;
    Kauṣītaki Brāhmaṇa, xvii. 7;
    Śatapatha Brāhmaṇa, iv. 1, 1, 7;
    viii. 1, 3, 4, etc. Cf. Weber, Indische Studien, 10, 353, and Caland and Henry, L'Agniṣṭoma, where the Stotras for that sacrifice are given at length.
"https://sa.wiktionary.org/w/index.php?title=स्तोत्र&oldid=505834" इत्यस्माद् प्रतिप्राप्तम्