स्थविर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्थविरम्, क्ली, (स्था + “अजिरशिशिरेति ।” उणा ० १ । ५४ । किरच्प्रत्ययेन साधुः ।) शैलेयम् । इति राजनिर्घण्टः ॥

स्थविरः, पुं, (स्था + किरच् ।) ब्रह्मा । इति हेमचन्द्रः ॥

स्थविरः, त्रि, (तिष्ठतीति । स्था + “अजिर- शिशिरेति ।” उणा० १ । ५४ । इति किरच्- प्रत्ययेन साधुः ।) वृद्धः । इत्यमरः । २ । ६ । ४२ ॥ (यथा, मनुः । २ । १२० । “ऊर्द्ध्वं प्राणा ह्युत्क्रामन्ति यूनः स्थविर आयति प्रत्युत्थानाभिवादाभ्यां पुनस्तान् प्रतिपद्यते ॥” भिक्षुः । इत्युणादिवृत्तौ उज्ज्वलदत्तः ॥ १ । ४५ ॥) अचलः । इत्युणादिकोषः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्थविर पुं।

वृद्धः

समानार्थक:प्रवयस्,स्थविर,वृद्ध,जीन,जीर्ण,जरत्,दशमीस्थ

2।6।42।2।2

बालस्तु स्यान्माणवको वयस्थस्तरुणो युवा। प्रवयाः स्थविरो वृद्धो जीनो जीर्णो जरन्नपि॥

वैशिष्ट्यवत् : वृद्धत्वम्

 : अतिवृद्धः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्थविर¦ न॰ स्था--किरच् स्थवादेशः।

१ शैलेये गन्धद्रव्येराजनि॰

२ चतुर्मुख ब्रह्माण पु॰ हेमच॰।

३ अचले

४ स्थिरे त्रि॰ उणा॰

५ वृद्धे च त्रि॰ अमरः।

५ महा-श्रावगयां स्त्री राजनि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्थविर¦ mfn. (-रः-रा-रं)
1. Old, aged.
2. Fixed, firm, steady. m. (-रः)
1. BRAHMA
4.
2. An old man.
3. A beggar. f. (-रा) An old woman. E. ष्ठा to stay or stand, (a long time, &c.) किरच् Una4di aff., and स्थव substituted for the root.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्थविर [sthavira], a. [स्था-किरच् स्थवादेशः]

Fixed, firm, steady.

Old, aged, ancient; न तेन स्थविरो भवति येनास्य पलितं शिरः । बालो$पि यः प्रजानाति तं देवाः स्थविरं विदुः ॥ Mb.3.133. 11.

रः An old man; ऊर्ध्वं प्राणा ह्युत्क्रामन्ति यूनः स्थविर आयति । प्रत्युत्थानाभिवादाभ्यां पुनस्तान् प्रतिपद्यते ॥ Ms.2.12.

A beggar.

N. of Brahman. -रा An old woman; स्थविरे का त्वं, अयमर्भकः कस्य नयनानन्दकरः Dk. -Comp. -द्युतिa. having the dignity of an elder; ऋषेः पुत्रो महातेजा बालो$पि स्थविरद्युतिः Rām.1.5.8.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्थविर विष्ठSee. p.1265.

स्थविर See. p. 1265 , col. 2.

स्थविर mf( आor ई)n. (See. स्थावर, p.1264) broad , thick , compact , solid , strong , powerful RV. AV. Br. MBh. Hariv.

स्थविर mf( आor ई)n. old , ancient , venerable( रे कालेor भावे, " in old age ") Br. etc.

स्थविर m. an old man W.

स्थविर m. (with Buddhists) an " Elder " (N. of the oldest and most venerable भिक्षुs) MWB. 184 ; 255 etc.

स्थविर m. N. of ब्रह्माL.

स्थविर m. ( pl. )N. of a school (also आर्य-स्थ्) Buddh.

स्थविर m. a kind of plant L.

स्थविर n. benzoin L.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Sthavira, literally ‘elder,’ is used as a sort of epithet of several men; Sthavira Śākalya occurs in the Aitareya Āraṇyaka[१] and the Śāṅkhāyana Āraṇyaka,[२] and Sthavira Jātūkarṇya in the Kauṣītaki Brāhmaṇa.[३] Cf. the names Hrasva and Dīrgha.

  1. iii. 2, 1. 6.
  2. vii. 16;
    viii. 1. 11.
  3. xxvi. 5.
"https://sa.wiktionary.org/w/index.php?title=स्थविर&oldid=505846" इत्यस्माद् प्रतिप्राप्तम्