स्नुषा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्नुषा, स्त्री, (स्नौति मनो यस्यामिति । स्नु प्रस्र- वने + “स्नुव्रश्चिकृञ्षिभ्यः कित् ।” उणा० ३ । ६६ । इति सः । स च कित् ।) पुत्त्रबधूः । इत्यमरः । २ । ६ । ९ ॥ (यथा, रघुः । ८ । १४ ॥ “स किलाश्रमन्त्यमाश्रितो निवसन्नावसथे पुराद्बहिः । समुपास्यत पुत्त्रभोग्यया स्नुषयेवाविकृतेन्द्रियः श्रिया ॥”) श्वश्र्वा सह तस्या विरोधकारणं श्वश्रूशब्दे द्रष्टव्यम् ॥ स्नुहीवृक्षः । इति शब्दचन्द्रिका ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्नुषा स्त्री।

पुत्रभार्या

समानार्थक:स्नुषा,जनी,वधू

2।6।9।1।1

समाः स्नुषाजनीवध्वश्चिरिण्टी तु सुवासिनी। इच्छावती कामुका स्याद्वृषस्यन्ती तु कामुकी॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्नुषा¦ स्त्री स्नु--सक्।

१ पुत्रबध्वाम् अमरः

२ स्नुहीवृक्षे च शब्दर॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्नुषा¦ f. (-षा)
1. A daughter-in-law.
2. The milk-hedge-plant. E. ष्णु to distil, Una4di aff. सक् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्नुषा [snuṣā], A daughter-in-law; समुपास्यत पुत्रभोग्यया स्नुषयेवा- विकृतेन्द्रियः श्रिया R.8.14;15.72.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्नुषा f. (accord. to some connected with सूनु)the son's wife , a daughter-in-law AV. etc.

स्नुषा f. the spurge plant(= स्नुही) L. [ cf. Gk. ? ; Lat. nurus ; Slav. snu8cha ; Angl.Sax. snoru ; Germ. snura , snur , Schnur.]

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Snuṣā denotes the ‘daughter-in-law’ in relation primarily to her father-in-law, but also to her mother-in-law. In the latter sense the word appears in the Rigveda[१] in the epithet su-snuṣā, ‘having a good daughter-in-law,’ used of Vṛṣākapāyī, while in the former it occurs in several passages, where the daughterin-law's respect for her father-in-law is mentioned,[२] a respect which spirituous liquor alone causes to be violated.[३] See also Śvaśura and Pati.

  1. x. 86, 13.
  2. Av. viii. 6, 24;
    Aitareya Brāhmaṇa, iii. 22, 7;
    Taittirīya Brāhmaṇa, ii. 4, 6, 12.
  3. Maitrāyaṇī Saṃhitā, ii. 4, 2;
    Kāṭhaka Saṃhitā, xii. 12 (Indische Studien, 5, 260).

    Cf. Delbrück, Die indogermanischen Verwandtschaftsnamen, 414, 415.
"https://sa.wiktionary.org/w/index.php?title=स्नुषा&oldid=505876" इत्यस्माद् प्रतिप्राप्तम्