हेमन्

विकिशब्दकोशः तः

संस्कृतम्[सम्पाद्यताम्]

नाम[सम्पाद्यताम्]

लिङ्ग्म्-[सम्पाद्यताम्]

अनुवादाः[सम्पाद्यताम्]

उदाहरणानि[सम्पाद्यताम्]

कोशप्रामाण्यम्[सम्पाद्यताम्]

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हेमन् नपुं।

सुवर्णम्

समानार्थक:स्वर्ण,सुवर्ण,कनक,हिरण्य,हेमन्,हाटक,तपनीय,शातकुम्भ,गाङ्गेय,भर्मन्,कर्बुर,चामीकर,जातरूप,महारजत,काञ्चन,रुक्म,कार्तस्वर,जाम्बूनद,अष्टापद,गैरिक,कलधौत,रजत,रै,भूरि,चन्द्र

2।9।94।1।5

स्वर्णं सुवर्णं कनकं हिरण्यं हेमकाटकम्. तपनीयं शातकुम्भं गाङ्गेयं भर्म कर्बुरम्.।

वृत्तिवान् : स्वर्णकारः

 : अलङ्कारस्वर्णम्

पदार्थ-विभागः : , द्रव्यम्, तेजः, धातुः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हेमन्¦ न॰ हि--मनिन्।

१ स्वर्णे धातौ

२ धुस्तूरे अमरः

३ नागकेशरे राजनि॰

४ हिमे च माधवः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हेमन्¦ n. (-म)
1. Gold.
2. Dhattu4ra.
3. The Na4gakes4ara flower.
4. Snow. m. (-मा)
1. The planet MERCURY.
2. Winter. E. हि to go, मनिन् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हेमन् [hēman], n. [हि-मनिन्]

Gold; हेम्नः संलक्ष्यते ह्यग्नौ विशुद्धि श्यामिकापि वा R.1.1.

Water.

Snow.

The thorn-apple.

The Keśara flower.

Winter, the cold season.

The planet Mercury.

The Dhattūra plant.; हेमनामकतरुप्रसवेन त्र्यम्बकस्तदुपकल्पितपूजः N.21.34. -Comp. -अङ्कः a. adorned with gold; Mu.2.1 (v. l.); see next word. -अङ्ग a. golden; सुगाङ्गे हेमाङ्गं नृवर तव सिंहासनमिदम् Mu.2.1.

(ङ्गः) Garuḍa.

a lion.

the mountain Sumeru.

N. of Brahman.

of Viṣṇu.

the Champaka tree. -अङ्गदम् a gold bracelet.

अद्रिः the mountain Sumeru.

N. of an author of the encyclopædic work चतुर्वर्गचिन्तामणि. -अम्भोजम् a golden lotus, Nelumbium Speciosum (variety yellow); हेमाम्भोजप्रसवि सलिलं मानसस्याददानः Me.64. -अम्भोरुहम् golden lotus; हेमाम्भोरुहसस्यानां तद्वाप्यो धाम सांप्रतम् Ku. 2.44.

आह्वः the wild Champaka tree.

theDhattūra plant. -कक्ष a. having golden walls. -क्षः a golden girdle. -कन्दलः coral. -करः, -कर्तृ, -कारः, -कारकः a goldsmith; (हृत्वा) विविधानि च रत्नानि जायते हेमकर्तृषु Ms.12.61; हेममात्रमुपादाय रूपं वा हेमकारकः Y.3. 147. -कलशः a golden pinnacle; Inscr. -किंजल्कम् the Nāgakeśara flower. -कुम्भः a golden jar. -कूटः N. of a mountain; Ś.7. -केतकी the Ketaka plant, bearing yellow flowers (स्वर्णकेतकी).

केलिः an epithet of Agni.

the Chitraka plant. -केशः N. of Śiva.-गन्धिनी the perfume named Reṇukā. -गर्भ a. containing gold in the interior. -गिरिः the mountain Sumeru.-गारैः the Aśoka tree. -घ्नम् lead. -घ्नी turmeric.-चन्द्रः N. of a celebrated Jaina lexicographer (of the 11th century). -छन्न a. covered with gold. (-न्नम्) gold covering. -ज्वालः fire. -तरुः the thorn-apple.-तारम् blue vitriol. -दुग्धः, -दुग्धकः the glomerous fig-tree. -धान्यकः the 11/2 Māṣaka weight. -धारणम् the 8-Palas weight of gold. -पर्वतः the mountain Meru.

पुष्पः, पुष्पकः the Aśoka tree.

the Lodhra tree.

the Champaka tree. (-n.)

the Aśoka flower.

the flower of China rose. -पुष्पिका yellow jasmine.-पृष्ठ a. gilded. -ब(व)लम् a pearl. -माला the wife of Yama. -माक्षिकम् pyrites. -मालिन् m. the sun. -यूथिका the golden or yellow jasmine. -रागिणी f. turmeric.-रेणुः a kind of atom (त्रसरेणुः). -वलम् a pearl. -व्याकरणम् Hemachandra's grammar. -शङ्खः N. of Viṣṇu.

शृङ्गम् a golden horn.

a golden summit. -सारम् blue vitriol. -सूत्रम्, -सूत्रकम् a kind of necklace (Mar. गोफ).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हेमन् etc. See. 2. हेमन्p.1304 , col , 1.

हेमन् n. impulse RV. ix , 97 , 1 ( Sa1y. " gold ")

हेमन् n. water Naigh. i , 12.

हेमन् (See. हिमand next) , winter (only used in loc. , " in the winter ") TS. Ka1t2h. S3Br.

हेमन् n. (of doubtful derivation) gold Naigh. i , 2 Mn. MBh. etc.

हेमन् n. a gold piece Katha1s.

हेमन् n. ( pl. )golden ornaments Kuval.

हेमन् n. Mesua Roxburghii Car.

हेमन् n. the thorn-apple MW.

हेमन् m. the planet Mercury L.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Heman (used only in the locative singular) denotes ‘winter’ in the later Saṃhitās and the Brāhmaṇas.[१]

  1. Taittirīya Saṃhitā, ii. 6, 1, 1;
    Kāṭhaka Saṃhitā, xxxvi. 6;
    Taittirīya Brāhmaṇa, i. 4, 10, 10;
    Śatapatha Brāhmaṇa, i. 5, 4, 5;
    xi. 2, 7, 32.
"https://sa.wiktionary.org/w/index.php?title=हेमन्&oldid=506437" इत्यस्माद् प्रतिप्राप्तम्