celebration
नेविगेशन पर जाएँ
खोज पर जाएँ
=आङ्ग्लपदम्=[सम्पाद्यताम्]
संस्कृतानुवादः[सम्पाद्यताम्]
- उत्सवाचरणम्
व्याकरणांशः[सम्पाद्यताम्]
नपुंसकलिङ्गम्
उदाहरणवाक्यम्[सम्पाद्यताम्]
प्रतिवर्षं अक्तटॊबर्मासस्य द्वितियदिनान्के राष्ट्रपितुज्जः गान्धीमहॊदयस्य जन्मदिनस्य उत्सवाचरणम् भवति।
अन्यभाषासु[सम्पाद्यताम्]
- तमिळ् –சடங்கு, கொண்டாட்டம், விழா, கொண்டாடுதல், பண்டிகை, திருவிழா, கொண்டாட்டத்தின் நிகழ்சிகள்
- तेलुगु – ఆచరణము చేయడము , కొనియాడడము, ఉత్సవం,తద్దినం,పండుగ
- मलयालम् – സ്തുതി, പ്രശംസ, ആചരണം, ആഘോഷം, ആഘോഷച്ചടങ്ങ്, ഉത്സവം, കൊണ്ടാട്ടം
- आङ्ग्ल – festival, fair, festivity, solemnization
आधारः[सम्पाद्यताम्]
- आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8