celebration
दिखावट
=आङ्ग्लपदम्=
[सम्पाद्यताम्]संस्कृतानुवादः
[सम्पाद्यताम्]- उत्सवाचरणम्
व्याकरणांशः
[सम्पाद्यताम्]नपुंसकलिङ्गम्
उदाहरणवाक्यम्
[सम्पाद्यताम्]प्रतिवर्षं अक्तटॊबर्मासस्य द्वितियदिनान्के राष्ट्रपितुज्जः गान्धीमहॊदयस्य जन्मदिनस्य उत्सवाचरणम् भवति।
अन्यभाषासु
[सम्पाद्यताम्]- तमिळ् –சடங்கு, கொண்டாட்டம், விழா, கொண்டாடுதல், பண்டிகை, திருவிழா, கொண்டாட்டத்தின் நிகழ்சிகள்
- तेलुगु – ఆచరణము చేయడము , కొనియాడడము, ఉత్సవం,తద్దినం,పండుగ
- मलयालम् – സ്തുതി, പ്രശംസ, ആചരണം, ആഘോഷം, ആഘോഷച്ചടങ്ങ്, ഉത്സവം, കൊണ്ടാട്ടം
- आङ्ग्ल – festival, fair, festivity, solemnization
आधारः
[सम्पाद्यताम्]- आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8