fair
दिखावट
आङ्ग्लपदम्
[सम्पाद्यताम्](file)
संस्कृतानुवादः
[सम्पाद्यताम्]- १। उचितः
- २। गौरः
- ३। गौरी
- ४। आनन्दोत्सवः
व्याकरणांशः
[सम्पाद्यताम्]१। विशेषणम् २। /३ पुल्लिङ्गम्/स्त्रीलिङ्गम् ४। पुल्लिङ्गम्
उदाहरणवाक्यम्
[सम्पाद्यताम्]१। न्यायालयानां विवादार्थिनेब्यः उचितः न्यायः लभते । २/३ पश्चिमदेशानाम् जनाः गौरः सन्ति । ४ ग्रीष्मकाले विरामसमये तरुणाः तरुण्यः च आनन्दोत्सवं गत्वा सन्तोः अनुभूतन्ति ।
अन्यभाषासु
- कन्नड-ಉಚಿತ ,ತೃಪ್ತಿಕರವಾದ, ನಿರ್ಮಲ, ನಿಷ್ಪಕ್ಷಪಾತ, ನ್ಯಾಯವಾದ, ಶುಭ್ರ , ನಿರ್ಮಲವಾದ , ನ್ಯಾಯವಾದ
- तमिळ-சந்தை , வாணிகக்கூட்டம் , விழாக்காட்சி , அழகான,ஒழுங்குடைய , நெறிமுறை திறம்பாத , நடுநிலையுடைய , சட்டத்துக்கு முரண்படாத , நலம் எதிர்பார்க்கத்தக்க
- मलयालम्-വൃത്തിയുള്ള, വാര്ഷികപ്രദര്ശനം, കച്ചവടസ്ഥലം, കാഴ്ചച്ചന്ത, ഉചിതമായ, ഭംഗിയുള്ള, അഴകുള്ള, ന്യായമായ, അനുകൂലമായ
आधारः आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8