fair

विकिशब्दकोशः तः

आङ्ग्लपदम्[सम्पाद्यताम्]

संस्कृतानुवादः[सम्पाद्यताम्]

  • १। उचितः
  • २। गौरः
  • ३। गौरी
  • ४। आनन्दोत्सवः

व्याकरणांशः[सम्पाद्यताम्]

१। विशेषणम् २। /३ पुल्लिङ्गम्/स्त्रीलिङ्गम् ४। पुल्लिङ्गम्

उदाहरणवाक्यम्[सम्पाद्यताम्]

१। न्यायालयानां विवादार्थिनेब्यः उचितः न्यायः लभते । २/३ पश्चिमदेशानाम् जनाः गौरः सन्ति । ४ ग्रीष्मकाले विरामसमये तरुणाः तरुण्यः च आनन्दोत्सवं गत्वा सन्तोः अनुभूतन्ति ।

अन्यभाषासु

आधारः आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8

"https://sa.wiktionary.org/w/index.php?title=fair&oldid=483011" इत्यस्माद् प्रतिप्राप्तम्