character

विकिशब्दकोशः तः

आङ्ग्लपदम्[सम्पाद्यताम्]

=


संस्कृतानुवादः[सम्पाद्यताम्]

  • १। गुणः
  • २। चारित्रयम्


व्याकरणांशः[सम्पाद्यताम्]

१। पुंलिङ्गम् २। नपुंसकलिङ्गम्

उदाहरणवाक्यम्[सम्पाद्यताम्]

अन्यभाषासु[सम्पाद्यताम्]

,

आधारः[सम्पाद्यताम्]

  • आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : वर्ण: । अक्षरम् । कीलफलके विद्यमानानां कीलानां नोदनेन पटले दृश्यमानानि अक्षराणि, सङ्ख्या:, विरामचिह्नानि, अन्यचिह्नानि च । A letter, number, punctuation mark, or symbol that one can produce on screen by pressing a key or keys

"https://sa.wiktionary.org/w/index.php?title=character&oldid=482343" इत्यस्माद् प्रतिप्राप्तम्