day
नेविगेशन पर जाएँ
खोज पर जाएँ
आङ्ग्लपदम्[सम्पाद्यताम्]
(file)
संस्कृतानुवादः[सम्पाद्यताम्]
- दिनम्
व्याकरणांशः[सम्पाद्यताम्]
नपुंसकलिङ्गम् [Neuter ]
उदाहरणवाक्यम्[सम्पाद्यताम्]
- प्रतिदिनं शुभदिनं भवतु इति भगवन्तं प्रार्थयामि ।
अन्यभाषासु[सम्पाद्यताम्]
- हिन्दी – दिन, समय, तरीख, दिवस
- कन्नड –ದಿನ, ಹಗಲು, ದಿನಚರಿ, ಹೊತ್ತು
- तमिळ् –நாள், பகல், கிழமை, தினம்
- तेलुगु – రోజు, దినం, పగలు, పొద్దు
- मलयालम् – ദിവസം, സമയം, കാലം, പകല്,ദിനം
- आङ्ग्ल –
आधारः[सम्पाद्यताम्]
- आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8