decent
नेविगेशन पर जाएँ
खोज पर जाएँ
आङ्ग्लपदम्[सम्पाद्यताम्]
(file)
संस्कृतानुवादः[सम्पाद्यताम्]
- उचित:
- शालीनः
व्याकरणांशः[सम्पाद्यताम्]
विशेषणम् [Adjective ]
उदाहरणवाक्यम्[सम्पाद्यताम्]
सॆवकस्य शालीनाचरणॆन प्रसन्नः यजमानः तस्मै एकं उचितं उपहारं अददात् ।
अन्यभाषासु[सम्पाद्यताम्]
- हिन्दी – उचित, अच्छा, शालीन, योग्य, आदरणीय
- कन्नड –ಶಿಷ್ಟ, ಸಭ್ಯ, ಒಳ್ಳೆಯ
- तमिळ् –மரியாதை மிகுந்த , உகந்த, பாங்குடைய
- तेलुगु – అవతరణ, తగిన, యోగ్యమైన, యుక్తమైన, సరమైన
- मलयालम् – ഉചിതമായ, സഭ്യമായ, യോജ്യമായ, ആദരണീയനായ
- आङ्ग्ल – Proper, Modest
आधारः[सम्पाद्यताम्]
- आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8