declaration

विकिशब्दकोशः तः

आङ्ग्लपदम्[सम्पाद्यताम्]

संस्कृतानुवादः[सम्पाद्यताम्]

  • उद्घॊषणा

व्याकरणांशः[सम्पाद्यताम्]

स्त्रीलिङ्गम् [Feminine ]

उदाहरणवाक्यम्[सम्पाद्यताम्]

  • शासकैः स्वॆषां अर्थस्य उद्घॊषणा करणीया ।

अन्यभाषासु[सम्पाद्यताम्]

आधारः[सम्पाद्यताम्]

  • आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : प्रतिज्ञा । उच्चस्तरीयविधिभाषायाम् अयम् आदेश: अविकारिणि किञ्चित् मूल्यम् योजयति अथवा कञ्चित् विकारिणं स्मृतिस्थानेन दत्तांशप्रकारेण सह वा सम्बध्नाति । In a high-level programming language, a statement that binds a given value with a constant or that links a variable to a specific memory location or data type.

"https://sa.wiktionary.org/w/index.php?title=declaration&oldid=482679" इत्यस्माद् प्रतिप्राप्तम्