dedication
नेविगेशन पर जाएँ
खोज पर जाएँ
आङ्ग्लपदम्[सम्पाद्यताम्]
संस्कृतानुवादः[सम्पाद्यताम्]
- समर्पणम्
व्याकरणांशः[सम्पाद्यताम्]
नपुंसकलिङ्गम् [Neuter ]
उदाहरणवाक्यम्[सम्पाद्यताम्]
किमपि कार्यं समर्पणभावॆन क्रियतॆ चॆत् सफलं भवति ।
अन्यभाषासु[सम्पाद्यताम्]
- हिन्दी – भेंट, चढावा, अर्पण, समर्पण, उत्सर्ग, निवेदन
- कन्नड –ಮುಡಿಪಾಗಿಡು, ಅಂಕಿತ, ಉಪಹಾರ, ನಿವೇಡನ, ಸಮರ್ಪಣೆ
- तमिळ् –சமர்ப்பணம், காணிக்கை ஆக்கல், படையல், ஆழ்ந்த ஈடுபாடு
- तेलुगु – సమర్పణ, అర్పణ, అంకితభావం
- मलयालम् – സമര്പ്പ്ണം, പ്രതിഷ്ഠ, വിനിയോഗം, അര്ച്ചണം
- आङ्ग्ल – allegiance, commitment, loyalty
आधारः[सम्पाद्यताम्]
- आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8