deep
नेविगेशन पर जाएँ
खोज पर जाएँ
आङ्ग्लपदम्[सम्पाद्यताम्]
(file)
संस्कृतानुवादः[सम्पाद्यताम्]
- गभीरः
व्याकरणांशः[सम्पाद्यताम्]
विशेषणम् [Adjective ]
उदाहरणवाक्यम्[सम्पाद्यताम्]
- विश्वामित्रवसिष्ठादि ऋषीणां वाणीं गभीरार्थः अनुसरति
- गभीरॆ समुद्रॆ अनॆकानि जलजन्तवः भवन्ति ।
अन्यभाषासु[सम्पाद्यताम्]
- हिन्दी – गूढ, गहन, मंद, गहरा, गहरी,पश्च, मग्न, मन्द, गंभीर
- कन्नड –ಅಚ್ಚ, ಉಜ್ವಲ, ಆಳವಾಗಿ, ಆಳವಾದ, ಅಗಾಧವಾಗಿ , ಗಾಢವಾಗಿ, ತಳದಲ್ಲಿರುವ, ದಟ್ಟ
- तमिळ् –ஆழமான, ஆழ்ந்த, ஆழம், மிகத் தாழ்வில் உள்ள
- तेलुगु – లోతు, అగాధము, మంద్ర
- मलयालम् – ആഴമുളള, ഗഹനമായ, താണ, വിപുലമായ, തീവ്രമായ, കടും നിറമുളള
- आङ्ग्ल – oceanic abyss, trench, rich, abstruse, recondite, cryptic, mysterious
आधारः[सम्पाद्यताम्]
- आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8