definite
दिखावट
आङ्ग्लपदम्
[सम्पाद्यताम्](file)
संस्कृतानुवादः
[सम्पाद्यताम्]- निश्चितः
व्याकरणांशः
[सम्पाद्यताम्]विशेषणम् [Adjective ]
उदाहरणवाक्यम्
[सम्पाद्यताम्]- मम पितामहः प्रति मासं निश्चितं धनं निश्चितदिनाङ्कॆ अनाथबालकॆभ्यः ददाति स्म ।
अन्यभाषासु
[सम्पाद्यताम्]- हिन्दी – ठीक, निश्चित, निर्दिष्टि, स्पष्ट, ठीकठीक, परिमित
- कन्नड –ಸ್ಪಷ್ಟ, ಖಂಡಿತ, ಸರಿಯಾದ, ಖಚಿತ, ನಿಖರ
- तमिळ् –உறுதியான, தெளிவான, வரையறுக்கப்பட்ட, திட்டமான, நிச்சயம்
- तेलुगु – నిర్ధారితమైన, నిర్ణయమైన,నిశ్చితమైన, స్పష్టమైన, విశదమైన, అవశ్య, స్థిర
- मलयालम् – വ്യക്തമായ, കൃത്യമായ, സൂക്ഷ്മമായ, സുനിശ്ചിതമായ
- आङ्ग्ल –
आधारः
[सम्पाद्यताम्]- आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8