digestion
नेविगेशन पर जाएँ
खोज पर जाएँ
आङ्ग्लपदम्[सम्पाद्यताम्]
(file)
संस्कृतानुवादः[सम्पाद्यताम्]
- पचनम्
व्याकरणांशः[सम्पाद्यताम्]
नपुंसकलिङ्गम् [Neuter ]
उदाहरणवाक्यम्[सम्पाद्यताम्]
- स्वस्थ्य रक्षणाय आहारस्य पचन्म् अवश्यकम् । आहारस्य पचनाय व्यायामम् अवश्यकम् ।
- अहं वैश्वानरॊ भूत्वा प्राणिनां दॆहमाश्रितः। प्राणापानसमायुक्तः पचाम्यन्नं चतुर्विधम् ॥
अन्यभाषासु[सम्पाद्यताम्]
- हिन्दी – पचाव, पाचक, परिपाक, क्रमानुसार स्थापन, पाचन शक्ति, पाचन
- कन्नड –ಜೀರ್ಣ, ಪಛನ, ಪಛನಕ್ರಿಯೆ
- तमिळ् –செரிமானம், ஜீரணம், சமிபாடு
- तेलुगु – పాచనం, జీర్ణము కావడము, అరగడము
- मलयालम् – ദഹനം, അനുക്രമണം, പുഴുങ്ങല്, ദീപനം, ഗ്രഹണം
- आङ्ग्ल – the organic process by which food is converted into substances that can be absorbed into the body
आधारः[सम्पाद्यताम्]
- आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8