easy
दिखावट
आङ्ग्लपदम्
[सम्पाद्यताम्](file)
संस्कृतानुवादः
[सम्पाद्यताम्]- सरलः
व्याकरणांशः
[सम्पाद्यताम्]विशेषणम्
उदाहरणवाक्यम्
[सम्पाद्यताम्]यदि शंस्कृतभाषां क्रमेण पठ्येत् तर्हि सा भाषा बहु सरला भवति ।
अन्यभाषासु
- कन्नड-ಸುಲಭಾ
- तमिळ-எளிதான , முயற்சி எளிமையுடைய, சிக்கலற்ற , இயல்பான , செயற்கை நடை முரணில்லாத , சுலபமான , சுகமான, கடினமில்லாத
- मलयालम्-സുലഭമായ, നിയന്ത്രണമില്ലാത്ത, ലളിതമായ, സുഖകരമായ, സ്വസ്ഥമായ, നിര്ബാധമായ
- आङ्ग्ल्म्-comfortable, prosperous, well-fixed,
आधारः आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8