enjoyment
नेविगेशन पर जाएँ
खोज पर जाएँ
आङ्ग्लपदम्[सम्पाद्यताम्]
(file)
संस्कृतानुवादः[सम्पाद्यताम्]
- १। आनन्दानुभवः
- २। उपभॊगः
व्याकरणांशः[सम्पाद्यताम्]
१। पुल्लिङगम् २। पुल्लिङगम्
उदाहरणवाक्यम्[सम्पाद्यताम्]
१। आनन्दनुभवार्थं जनैः चलनचित्रानि नातकानि च गम्यन्ते
२। उप्भॊगार्थं विरामदिनॆषु मुसलं गत्वा केचित् मुसलाङ्गाः सुरापानं पिबन्ति ।
अन्यभाषासु
- तमिळ-திருப்தி , களிப்பு ., அனுபவித்தல் , இன்பம் நுகர்தல் , துய்ப்பு
- मलयालम्-സൗഖ്യം, ആനന്ദാനുഭൂതി, സുഖഹേതു, സന്തോഷം
- आङ्ग्ल्म्-delectation
आधारः आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8