flow
नेविगेशन पर जाएँ
खोज पर जाएँ
आङ्ग्लपदम्[सम्पाद्यताम्]
(file)
संस्कृतानुवादः[सम्पाद्यताम्]
- १। प्रवहति
- २। प्रवाहः
व्याकरणांशः[सम्पाद्यताम्]
१। क्रियापदम् २। पुल्लिङ्गम्
उदाहरणवाक्यम्[सम्पाद्यताम्]
१। भारतदेशे नर्म्मदा तप्ति नद्यौ एव पूर्वतः पश्चिमप्रति प्रवहतः । २। हिमालयप्रदेसॅ गङ्गानद्याः प्रवाहः अति वेगेन अस्ति ।
अन्यभाषासु
- हिन्दी-धारा, प्रवाह, प्रवाहित होना, चलना
- तेलुगु-కారడము , స్రవించడము, పారడము , ప్రవహించడము
- मलयालम्-പ്രവാഹം, ഒഴുക്ക്, അരുവി, ചുറ്റുക, ഒഴുകുക, പ്രവഹിക്കുക, ധാരയായി വരുക
आधारः आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8