current
नेविगेशन पर जाएँ
खोज पर जाएँ
आङ्ग्लपदम्[सम्पाद्यताम्]
(file)
संस्कृतानुवादः[सम्पाद्यताम्]
- १। धारा
- २। सामयिकः
व्याकरणांशः[सम्पाद्यताम्]
१। स्त्रीलिङ्गम् २। विशॆषणम्
उदाहरणवाक्यम्[सम्पाद्यताम्]
१। हरिद्वारक्षेत्रॆ गङ्गानद्याः धारा बहु अधिका अस्ति । २। अखिलभारतदॆशॆ सामयिका चर्चा २०१४ वर्षॆ ऊ पि ए पक्षः निर्वाचनस्य विजयम् प्राप्तुम् शक्नॊति वा इति । अन्यभाषासु
- तमिळ-நீரோட்டம் , நடப்பு , மின்னோட்டம், வழக்காற்றிலுள்ள , நிகழ்கிற , நடப்பிலுள்ள , நடைமுறைக்குரிய , நிகழ்காலத்துக்குரிய , இன்றைய, மக்களிடையே ஊடாடுகிற , உலவுகிற , பலராலும் ஏற்கப்படுகிற
- आङ्ग्ल्म्-stream, flow, latest, at present, in vogue
आधारः आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8