foot

विकिशब्दकोशः तः

आङ्ग्लपदम्[सम्पाद्यताम्]

संस्कृतानुवादः[सम्पाद्यताम्]

  • पादः

व्याकरणांशः[सम्पाद्यताम्]

पुल्लिङ्गम्

उदाहरणवाक्यम्[सम्पाद्यताम्]

१। तिरुमलादेवालयं गन्तुं बहवः भक्ताः तिरुपतितः पद्भ्यां पर्वतं आरोहन्ति । २। जैपुर् फुट् इति नाम कृत्रिमपादेन (with artificial foot) एव अभिनेत्रि सुधा चन्द्रन् अपघातानन्तरं अपि अद्भुतनृत्यम् करोति ।

आधारः आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8

"https://sa.wiktionary.org/w/index.php?title=foot&oldid=483113" इत्यस्माद् प्रतिप्राप्तम्