foot
नेविगेशन पर जाएँ
खोज पर जाएँ
आङ्ग्लपदम्[सम्पाद्यताम्]
(file)
संस्कृतानुवादः[सम्पाद्यताम्]
- पादः
व्याकरणांशः[सम्पाद्यताम्]
पुल्लिङ्गम्
उदाहरणवाक्यम्[सम्पाद्यताम्]
१। तिरुमलादेवालयं गन्तुं बहवः भक्ताः तिरुपतितः पद्भ्यां पर्वतं आरोहन्ति । २। जैपुर् फुट् इति नाम कृत्रिमपादेन (with artificial foot) एव अभिनेत्रि सुधा चन्द्रन् अपघातानन्तरं अपि अद्भुतनृत्यम् करोति ।
- तमिळ-காலடி , பாதம், பன்னிரண்டு அங்குலம்
- मलयालम्-പാദം, കാല്, താഴ്വര, 12 ഇഞ്ച് നീളം
आधारः आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8