अक्षु

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षु¦ न॰ अक्ष--उ। शीघ्रे।
“जूर्णो मक्षुवाहंसोयजत्रा” इति वेदः।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षु [akṣu], a. Ved. [अक्ष्-उ] Quick (शीघ्र); according to others (क्षुः) a kind of net. जूर्णो वामक्षुरंहसो यजत्राः Rv.1.18.5.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षु m. a kind of net RV. i , 180 , 5 AV. The NBD. suggests " axle of a car " , making अक्षु= अक्ष.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Akṣu.--The word occurs in two passages of the Atharvaveda[१] and one of the Rigveda.[२] Roth[३] renders it by ‘net,’ while Bo7htlingk[४] suggests ‘axle of a car.’ Geldner[५] sees in it a stake or pole used with a fishermen's net (Jāla),[६] the pole of a wagon,[७] and the pole of a house, whether vertical or horizontal, he leaves uncertain (see Vaṃśa).[८] Bloomfield[९] takes it as a covering of wickerwork stretched across a beam and sloping down to both sides--like a thatched roof, and this best explains the epithet ‘thousand-eyed’ (i.e., with countless holes) ascribed to it. In the other Atharvaveda passage[१०] he accepts the sense ‘net,’ and doubts if the word in the Rigveda is not an adjective (a-kṣu) as it is taken by Sāyaṇa. See also Gṛha.

  1. viii. 8, 18 (akṣujālābhyām);
    ix. 3, 18.
  2. i. 180, 5.
  3. St. Petersburg Dictionary, s.v.
  4. Dictionary, s.v.
  5. Vedische Studien, 1, 136.
  6. Av. viii. 8, 18.
  7. Av. i. 180, 5.
  8. ix. 3, 18.
  9. Hymns of the Atharvaveda, 598.
  10. Av. viii. 8, 18.

    Cf. Zimmer, Altindisches Leben, 153, 265;
    Whitney, Translation of the Atharvaveda, 506, 526;
    Oldenberg, Ṛgveda-Noten, 1, 179.
"https://sa.wiktionary.org/w/index.php?title=अक्षु&oldid=483944" इत्यस्माद् प्रतिप्राप्तम्